Book Title: Jain Vivah Sanskar Vidhi
Author(s): Bhadrabahuvijay
Publisher: Shrutratnakar Ahmedabad
View full book text
________________
समक्रियोसि । समस्नेहोस । समचेष्टितो सि । समाभिलाषोसि । समेच्छोसि । समप्रमोदोसि । समविषादोसि । समावस्थोसि । समनिमित्तोसि । समवचोसि । समक्षुत्तृष्णोसि । समगमोसि । समागमोसि । समविहारोसि । समविषयोसि । समशब्दोसि | समरूपोसि । समरसोसि । समगंधोसि । समस्पर्शोसि । समेंद्रियोसि । समास्स्रवोसि । समबंधोसि । समसंवरोसि । समनिर्जरोसि । सममोक्षोसि । तदेह्येकत्वमिदानीं अर्ह ॐ ॥
આઠ મંગલ શ્લોકોનાં ગાન પૂર્વક તીર્થંકર, तीर्थंङरना भाता-पिता, गशधरी, महापुरषो, भडाસતીઓ, ધર્મરક્ષક દેવ-દેવીઓ વગેરેનાં સ્મરણપૂર્વક વરવધૂને આશીર્વાદ આપવામાં આવે છે. (२४) मंगलाष्टक
मंगलं भगवान् वीरो, मंगल गौतमः प्रभुः । मंगलं स्थूलभद्राद्या, जैनधर्मोऽस्तु मंगलम् ॥१॥ नाभेयाद्या जिना: सर्वे भरताद्याश्च चक्रिणः । कुर्वतु मंगलं सर्वे विष्णवः प्रतिविष्णवः ॥२॥ नाभिसिद्धार्थभूपाद्या जिनानां पितरः समे । पालिताखंडसाम्राज्या जनयन्तु जयं युवां ॥३॥
Jain Education International
२०
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/909d75d9574b17da0e4f2b8d2d543c74435b92782b994973dd181e328bb38b0f.jpg)
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34