Book Title: Jain Vivah Sanskar Vidhi
Author(s): Bhadrabahuvijay
Publisher: Shrutratnakar Ahmedabad

View full book text
Previous | Next

Page 16
________________ (૧૧) ૨૪ તીર્થંકર યક્ષ યક્ષિણી પૂજન क्खा गोमुह महजक्ख, तिमुह जक्खेस तुंबरु कुसुमो, मायंग-विजय-अजिया, बंभो मणुओ सुरकुमारो. छम्मुह पयाल किन्नर, गरुलो गंधव्व तहय जक्खिदो, कुबेर वरुणो भिउडी, गोमेहो पास मायंगा. देवीओ चक्केसरी, अजिआ दुरिआरि काली महाकाली, अच्चुअसंता जाला, सुतारया-सोय- सिरिवच्छा. चंडा विजयंकुसि, पन्नइति निव्वाणि अच्चुआ धरणी, वईरुट्ट छुत्त गंधारी, अंब पउमावई सिद्धा. ॐ सर्वेपि यक्ष-यक्षिण्यः इह विवाहविधि उत्सवे आगच्छन्तु, इदमर्थ्य पाद्यं बलिं चरुं आचमनीयं गन्धं, अक्षतान्, फलानि, मुद्रां, पुष्पं, धूपं, दीपं, नैवेद्यं, सर्वोपचारान, गृहणन्तु, शान्तिं कुर्वन्तु, तुष्टि, पुष्टि, ऋद्धि, वृद्धिं, सर्वसमीहितानि यच्छन्तु स्वाहा ॥ (१२) १० हिग्यास पून ॐ इन्द्र-अग्नि-यम-नैऋत- वरुण- वायु- कुबेर- ईशान - ब्रह्मननाग - इत्यादि सर्वे दिकपालाः इह विवाहविधि उत्सवे आगच्छन्तु, इदमर्थ्य पाद्यं बलिं चरुं आचमनीयं गन्धं, अक्षतान्, फलानि, मुद्रां, पुष्पं, धूपं, दीपं, नैवेद्यं, सर्वोपचारान, गृहणन्तु, शान्तिं कुर्वन्तु, तुष्टिं पुष्टिं ऋद्धि, वृद्धि, सर्वसमीहितानि यच्छन्तु स्वाहा ॥ Jain Education International १५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34