Book Title: Jain Vivah Sanskar Vidhi
Author(s): Bhadrabahuvijay
Publisher: Shrutratnakar Ahmedabad
View full book text
________________
(१३) १६ विद्यादेवी पूठन
ॐ रोहिणी प्रज्ञप्ति वज्रशृंखला- वज्राकुशी- अप्रतिचक्रापुरुषदत्ता - काली - महाकाली- गौरी- गान्धारी - सर्वास्त्रामहाज्वाला - मानवी वैरोट्या - अच्छुप्ता- मानसी महामानसी इत्यादि षोडश विद्यादेवीभ्यः सायुधाभ्यः सवाहनाभ्यः सपरिकराभ्यः विध्नहरिभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः इह विवाहविधि उत्सवे आगच्छन्तु, इदमर्थ्य पाद्यं बलिं चरुं आचमनीयं गन्धं, अक्षतान्, फलानि, मुद्रां, पुष्पं, धूपं, दीपं, नैवेद्यं, सर्वोपचारान, गृहणन्तु, शान्तिं कुर्वन्तु, तुष्टिं पुष्टिं, ऋद्धि, वृद्धि, सर्वसमीहितानि यच्छन्तु स्वाहा ॥
>
-
(૧૪) દ્વાદશ રાશિ પૂજન
ॐ मेष- वृषभ - मिथुन- कर्क - सिंह- कन्या- तुला- वृश्चिकधनु- र्मकर- कुंभ - मीना : सर्वे राशयः स्वस्वस्वाम्यधिष्ठिता इह विवाहविधि उत्सवे आगच्छन्तु, इदमर्थ्य पाद्यं बलिं चरुं आचमनीयं गन्धं, अक्षतान्, फलानि, मुद्रां, पुष्पं, धूपं, दीपं, नैवेद्यं, सर्वोपचारान, गृहणन्तु, शान्तिं कुर्वन्तु, तुष्टिं पुष्टिं ऋद्धि, वृद्धि, सर्वसमीहितानि यच्छन्तु स्वाहा ॥
.
Jain Education International
१६
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/af6f28a4d09b0fe3ed24842258cd9fffffa319c76fe79e20d6e42f272951ff72.jpg)
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34