Book Title: Jain Vivah Sanskar Vidhi
Author(s): Bhadrabahuvijay
Publisher: Shrutratnakar Ahmedabad

View full book text
Previous | Next

Page 18
________________ (१८) नवग्रह पूग्न ॐ सूर्य चन्द्र- मंगल बुध गुरु शुक्र शनि राहु केतु इत्यादि ग्रहाः इह विवाहविधि उत्सवे आगच्छन्तु इदमर्थ्य पाद्यं बलिं चरुं आचमनीयं गन्धं, अक्षतान्, फलानि, मुद्रां, पुष्पं, धूपं, दीपं, नैवेद्यं, सर्वोपचारान, गृहणन्तु, शान्तिं कुर्वन्तु, तुष्टिं पुष्टिं, ऋद्धि, वृद्धि, सर्वसमीहितानि यच्छन्तु स्वाहा ॥ (१९) सप्तविशांति (२७) नक्षत्र पून ? अश्विनी - भरणी कृत्तिका - रोहिणी- मृगशीर्ष- आर्द्रा पुनर्वसुपुष्य- आश्लेषा - मघा - पू. फा. - उ. फा. - हस्त - चित्रा - स्वाति - विशाखा - अनुराधा - जयेष्ठा- मूळ- पू. षा.- उ. षा. - श्रवणधनिष्ठा - शततारका - पू. भा. - उ. भा. - रेवती. इत्यादि सर्वे नक्षत्राणि इह विवाहविधि उत्सवे आगच्छन्तु, इदमर्ध्य पाद्यं बलिं चरुं आचमनीयं गन्धं, अक्षतान्, फलानि, मुद्रां, पुष्पं, धूपं, दीपं, नैवेद्यं, सर्वोपचारान, गृहणन्तु, शान्तिं कुर्वन्तु, तुष्टिं पुष्टिं, ऋद्धि, वृद्धि, सर्वसमीहितानि यच्छन्तु स्वाहा ॥ (१७) शांति मंत्र (आहिनाथ - संसि ) પ્રથમ તીર્થંકર ભગવાન આદિનાથના સ્મરણપૂર્વક વર-વધૂનું કલ્યાણ થાઓ એવી ભાવના સાથે શાંતિ મંત્રનો પાઠ કરીને ગુરૂ આશીર્વાદ આપે. " ॐ अर्हं आदिमोऽर्हन् स एव भगवान् । शांतिं करोतु । तुष्टिं करोतु । पुष्टिं करोतु । ऋद्धिं करोतु । वृद्धि करोतु । सुखं करोतु । सौख्यं करोतु । श्रियं करोतु | लक्ष्मीं करोतु | अर्हं ॐ । Jain Education International १७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34