Book Title: Jain_Satyaprakash 1947 01
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra ८] www.kobatirth.org શ્રી જૈન સત્ય પ્રકાશ सर्वाङ्गसुभगाकार - कारणं सुखसम्पदाम् । शान्ते । तव मुखं दृष्ट - मिष्टलाभो बभूव मे भुवनानन्द विधात्री यत्र श्रीः कापि निर्भरं वसति । तजिनपतिपदकमलं भवे भवे भवतु मे शरणम् दानिनां परमो दानी मुनीनां परमो मुनिः । ज्ञानिनां परमो ज्ञानी शान्तिः कस्य न शान्तये स्वामिनामपि यः स्वामी गुरूणामपि यो गुरुः । देवानामपि यो देवः सेव्यतां शान्तिरेष सः ॥ इति श्री शान्तिजिनस्तोत्रम् ॥ [ ३ ] तृतीयं श्रीने मिजिनस्तोत्रम् | परमान्नं क्षुधार्त्तेन तृषितेनामृतं सरः । दरिद्रेण निधानं वा मयाप्तं नेमिदर्शनम् निस्सीम सौभाग्यमसीम कान्ति निस्सीम लावण्यमसीमशान्तिम् । निरर्स मकारुण्यमसीमरूपं नेमीश्वरं वैतके नमामि आलोक ने जिनेन्द्रस्य जिनेन्द्रस्यैव सेवने । तमोमयी निशा नष्टा जातं सुदिनमा मे कुलेषु यादवकुलं श्लाघ्यं मेरुरिवाद्रिषु । नेमिः कल्पद्रुमः पुंसां यत्रास्ते सर्वकामदः [ ४ ] चतुर्थ श्रीपार्श्वजिनस्तोत्रम् । अभिनवमंगलमाला - करणं हरणं दुरन्तदुरितस्य । श्रीपार्श्वनाथचरण प्रतिपन्नो भावतरशरणम् आयासेन विना लक्ष्मी - विना क्षेपेण वैभवम् । विनैव तपसा वृद्धि - जपतां पार्श्व ! नाम ते पार्श्वजिन ! शासनं ते निबिडमहामोहतिमिरविध्वसि । मयि त्नदीपकल्पं तनोति तेजोविवेकाक्षम् Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [ વર્ષ ૧૨ ॥२॥ ॥३॥ ॥४॥ 11911 ॥ १ ॥ ॥२॥ 11811 य एकवारं गिरिनारहारं, नमामि (स्तवीति ) नेमिं शिरसा सु ( स ) धन्यः । मुहुर्मुहुस्तं प्रणमन् विशेषो देहः कथं धन्यतमो न गण्यः ॥५॥ । इति श्रीनेमिजिनस्तोत्रम् ॥ ॥३॥ ॥१॥ ॥२॥ ॥३॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36