Book Title: Jain_Satyaprakash 1947 01
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१॥ ॥ अहम् ॥ अखिल भारतवर्षीय जैन श्वेताम्बर मूर्तिपूजक मुनिसम्मेलन संस्थापित श्री जैनधर्म सत्यप्रकाशक समितिनुं मासिक मुखपत्र श्री जैन सत्य प्रकाश लेशिंगभाईकी वाडी : घीकांटा रोड : अमदावाद (गुजरात) वर्ष १२ ॥ विम स. २००३ : पा२नि. स. २४७३ : इ. स. १४४७ ॥ क्रमांक अंक ४ । पोप प ४ : बुधवार : १५भी न्यु | पूर्वमुनिवरविरचितं पञ्चतीर्थतीर्थस्तोत्रम् संग्राहक-पूज्य मुनिमहाराज श्रीचंद्रोदयविजयजी [१] प्रथमं श्रीऋषमजिनस्तोत्रम् । जय जय जगदानन्दन ! जय जय वरनाभिनन्दन ! जिनेन्द्र ।। जय जय करुणासागर ! मनोरथा अध फलिता मे अध मे सफलं जन्म-म(चा)ध मे सफला क्रिया । प्रयासः सफलो मेऽध दर्शनादादिमप्रभोः प्रातरुत्थाय येनाय–मादिदेवो नमस्कृतः। हेलया मोहभूपाल-स्तेन नूनं तिरस्कृतः सुकृतं सश्चितं तेन दुष्कृतं तेन वञ्चितम् । येन प्रथमनाथस्य चरणाम्मोजमश्चितम् त्रिभुवनाभयदानविधायिने त्रिभुवनाद्भुतवाञ्छितदायिने । त्रिभुवनप्रभुतापदशालिने भगवते ऋषभाय नमोनमः ॥ इति श्रीऋषभजिनस्तोत्रम् ॥ [२] द्वितीयं श्रीशान्तिजिनस्तोत्रम् । किं कल्पद्रुमसेवया यदि मया शान्तिः श्रितः सर्वदः किं कर्पूरशलाकया नयनयोर्जातोऽतिथिश्चदसौ । कि पीयषपिपासया यदि पपे त्वत्कीर्तिवारिसो। यद्वान्यैरपि चेन्द्रियप्रियतमैः पर्याप्तमर्थागमैः ॥१॥ ॥२॥ ॥३॥ ॥४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36