________________
Shri Mahavir Jain Aradhana Kendra
८]
www.kobatirth.org
શ્રી જૈન સત્ય પ્રકાશ
सर्वाङ्गसुभगाकार - कारणं सुखसम्पदाम् । शान्ते । तव मुखं दृष्ट - मिष्टलाभो बभूव मे भुवनानन्द विधात्री यत्र श्रीः कापि निर्भरं वसति । तजिनपतिपदकमलं भवे भवे भवतु मे शरणम् दानिनां परमो दानी मुनीनां परमो मुनिः । ज्ञानिनां परमो ज्ञानी शान्तिः कस्य न शान्तये स्वामिनामपि यः स्वामी गुरूणामपि यो गुरुः । देवानामपि यो देवः सेव्यतां शान्तिरेष सः
॥ इति श्री शान्तिजिनस्तोत्रम् ॥
[ ३ ] तृतीयं श्रीने मिजिनस्तोत्रम् |
परमान्नं क्षुधार्त्तेन तृषितेनामृतं सरः ।
दरिद्रेण निधानं वा मयाप्तं नेमिदर्शनम्
निस्सीम सौभाग्यमसीम कान्ति निस्सीम लावण्यमसीमशान्तिम् । निरर्स मकारुण्यमसीमरूपं नेमीश्वरं वैतके नमामि
आलोक ने जिनेन्द्रस्य जिनेन्द्रस्यैव सेवने । तमोमयी निशा नष्टा जातं सुदिनमा मे
कुलेषु यादवकुलं श्लाघ्यं मेरुरिवाद्रिषु । नेमिः कल्पद्रुमः पुंसां यत्रास्ते सर्वकामदः
[ ४ ] चतुर्थ श्रीपार्श्वजिनस्तोत्रम् ।
अभिनवमंगलमाला - करणं हरणं दुरन्तदुरितस्य । श्रीपार्श्वनाथचरण प्रतिपन्नो भावतरशरणम् आयासेन विना लक्ष्मी - विना क्षेपेण वैभवम् । विनैव तपसा वृद्धि - जपतां पार्श्व ! नाम ते पार्श्वजिन ! शासनं ते निबिडमहामोहतिमिरविध्वसि । मयि त्नदीपकल्पं तनोति तेजोविवेकाक्षम्
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[ વર્ષ ૧૨
॥२॥
॥३॥
॥४॥
11911
॥ १ ॥
॥२॥
11811
य एकवारं गिरिनारहारं, नमामि (स्तवीति ) नेमिं शिरसा सु ( स ) धन्यः । मुहुर्मुहुस्तं प्रणमन् विशेषो देहः कथं धन्यतमो न गण्यः
॥५॥
। इति श्रीनेमिजिनस्तोत्रम् ॥
॥३॥
॥१॥
॥२॥
॥३॥