________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२॥
અંક ૪] પૂર્વમુનિવવિરચિતં પંચતીર્થ તીર્થસ્તોત્રમ
त्वरेथां चरणौ । जिढे ! कुरु स्तोत्रं शिररी ! नम । हर्षाश्रु मुश्चतां दृष्टे ! आ एष परमेश्वरः
॥ भवे भवान्तरे वाऽपि दुःखे वा यदि का सुखे । पार्श्वध्यानेन मे यान्तु वासराः पुण्यभासुराः
॥५॥ ॥ इति श्रीपार्श्वजिनस्तोत्रम् ॥
[५] पञ्चमं श्रीवीरस्वामिस्तोत्रम् । कनकाचलमिव धीरं समुद्रमिव सवर्दाऽपि गम्भीरम् । लब्धभवोदधितीरं नमामि कामं महावीरम्
॥१॥ दुरितदवानलनीरं नीरागं भीतिभूमिकासीरम् । सिद्धिसहकारकीरं करोमि निजमानसे वीरम् प्रमोदेन मनो नृत्यद् रोमाञ्चैवपुरुल्लसद् । अचिरादुन्मीलितं नेत्रं ननु वीरवरो (स.) अतः
॥३॥ अजन्मदायिने पित्रे, बान्धवायाऽविरोधिन । अद्रोहिणे च मित्राय श्रीवीर ! भाते नमः
॥४॥ श्रीवीरसद्ध्यानमयाग्निमग्नं संक्लिष्टभावार्जितकर्मकक्षम् । भस्मीभवत्याशु विरागिणो मे यथा तथा नित्यसुखी भवामि
॥ इति श्रीवीरस्वामिस्तोत्रम् ॥ इति जिनपतिपादाः पञ्च चञ्चद्विचारैः सुचरित सुगमार्नव्यकाव्यैः कथञ्चित् । कृतसमुचितसेवाः सेवकानां जनानां जनितमधुरबोधा बोधलाभाय सन्तु संवत १६७५ वर्षे ज्येष्ठादि द्वितीया पञ्चमी छ्य(व)रूपामे लिखितम् ।
૧. પ. આચાર્ય મહારાજ શ્રીવિજયવિજ્ઞાનસુરિજીના જ્ઞાનભંડારમાંની એક હસ્તલિખિત પ્રત ઉપરથી પ્રસ્તુત પંચતીર્થતીર્થસ્તોત્ર અહીં આપવામાં આવ્યું છે. પ્રતિ લખાને સંવત ૧૬૭૫ને આપેલ છે, એટલે આ સ્તોત્ર એટલું પ્રાચીન તો છે જ એમાં સંદેહ નથી. એના કર્તાનું નામ આપવામાં નથી આવ્યું. બીજી કઈ હસ્તલિખિત પ્રતિના આધારે એના કર્તાનું નામ જે કઈ મહાનુભાવના જાણવામાં આવે તો તે જરૂર પ્રકાશિત કરશે એવી આશા છે.
For Private And Personal Use Only