Book Title: Jain_Satyaprakash 1942 06 07
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म १०] એક ઉપયોગી પ્રશસ્તિ [४८५] ... .. . ... ................... . . .. .. . . .. .. . . .. .. . .. . .. . धर्माई अंगजा तस्य धर्मस्य जननी परा । रौप्यबिम्बं प्रतिष्ठाप्य प्रार्थयेदुपवैणवम् श्रीदेवपत्तने जीर्णदुर्गे भात उभे शुभे । श्रीमद्वृद्धतपोगच्छे शाले राघवकारिते साधर्मिकवात्सल्यागमलेखनसंघपूजनप्रमुखैः । नानाकृत्यै राघव इह सफलं स्वं जनुः कुरुते ॥ १७ ॥ उकेशवंशे विमले विशाले श्रीदेवसिंहाभिध इभ्य आसीत् । तस्य प्रिया देवलदेविनाम्नी साध्वी सुशीला गुणशालिनी च ॥ १८ ॥ तयोः सुतः संघपतिः समृद्धो झांटाभिधः सत्यगुणैकधामा । तद्वल्लभा धर्मिणी शुद्धनाम्नी श्रीरामसलक्ष्म(क्ष)गपुत्रयुक्ता ॥१९॥ इतश्चश्रीमचन्द्रगणे गुणैकनिलयः श्रीदेवभद्राभिधोऽनूचानः सुलसत्तपस्ततिरतिः शुद्धक्रियाकर्मठः । संवीक्ष्याऽऽगममुद्दधार विधिवञ्चारित्रमत्युवलं यस्मादेषगणस्तपागण इति ख्याति स्म याति क्षितौ ॥ २० ॥ तच्छिष्यः श्रीविजयपरतचन्द्रसूरिर्गरीयान् क्षोणीपालप्रणतपदयुग् वादविद्याऽनवद्यः । यं निःशेषश्रुतसमुदयेऽधोतिनं वीक्ष्य माने (जाने) नो पत्रत्यद्यापि(नोज्झत्यचापि) हि स विदितो गी:पतिर्लेखशालाम् ॥२१॥ तदंहिपंकेरुह गभूय श्रीक्षेमकीर्तिर्गुरुरत्र भेजे । श्रीकल्पसिद्धान्तनिबन्धकर्तुश्चिन्तामणिर्यस्य पदो लोठ ॥ २२ ॥ तदीयपट्टाम्बरशीतरोचिः श्रीहेमकुम्भोऽमृतकुम्भकल्पः । यद्वाणीमाकर्ण्य बभूव कर्णावतीशसारंगनृपः कृपावान् ॥ २३ ॥ ज्ञानादिरत्नोत्करभूषितांगा रत्नाकराः सूरिवरा अथासन् । प्रातिष्ठिपद् वै समराह साधु भेयबिम्बं विमलाद्रिशंगे ॥ २४ ॥ सद्वत्तः सुकलावदभ्युदयतः प्राप्तः प्रकर्षं परं प्रोबैरुज्ज्वलकीतिफेनविततिगंभीरतामन्दिरम् । तुंगाचार्यगिरिविनेयविपुलश्रीसंकुलः क्ष्मातले श्रीरत्नाकरवद्यतः समभवद् रत्नाकराख्यो गणः ॥ २५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44