Book Title: Jain_Satyaprakash 1941 04 05 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 3०२] શ્રી જૈન સત્ય પ્રકાશ [१५६ स्फुटं चौरिकावृत्तिशूरा न चौराः, क्षुधाग्रस्तलोका समानापि रौराः । यमस्येव दूताः प्रभूता न भूताः, न देहेऽपि रोगाश्चिरं चानुभूताः ॥ ११ ॥ मदोन्मत्तकोपोद्धुराः सिन्धुरा वा, न च व्याघ्रसिंहा महाघोररावाः । न दावानला भूरिजिह्वाकराला, न चातङ्कदा वार्द्धिकल्लोलमालाः ॥ १२ ॥ महाकोपकालानलाः भूमिपालाः, सशस्त्रा न योधाः कला भीमपालाः। पुरस्तस्य पीडाहराः शुद्धवर्णाः, विभो येन जप्ता भवन्नामवर्णाः ॥ १३ ॥ तदैकैव वामोदरस्थेन देव, त्वया राजिता रत्नगर्भा नवैव । यतस्त्वत्सम क्वापि पुण्यं न माता, पुरामृत पुत्रं पवित्रावदाता ॥ १४ ॥ पुरी स्मेव हर्षान्नरीनर्ति काशिवजन्मनि प्रस्फुरत्साधराशिः । चलद्वैजयन्तीकरैर्मन्यमाना, कृतानुग्रहं पावनं स्वं समाना ॥ १५ ॥ धराधीश्वरस्याश्वसेनस्य गेहे, स्वयीशागते पुण्यलावण्यदेहे । सुदीपोत्सवोऽदीपि मांगल्यरूपे, जिने विश्वदीपे सदोद्योतरूपे ॥१६॥ ग्रहाः कौतुकेनेव य द्रष्टुकामा, ययुः स्थानमुच्च समस्ता अवामाः । क्षणे जन्मनो ज्ञानलक्ष्मी सनाथः, शिवं मे स दद्याजिनः पार्श्वनाथः ।। १७॥ पपो स्तन्यमन्याभ(कवद् यो न मातुः, स्मितैरेव सा तेन संप्रीणिता तु । ययौ वृद्धिमङ्गष्टपीयूषपोषैः, शिशुत्वे फलैचामृतैरस्तदोषैः ॥ १८ ॥ क्षमायां द्विधा मन्दमन्दं दधानं, पदं वीक्ष्य मातापि यं सावधानम् । हृदीदं दधौ जङ्गमकल्पवृक्षः, कथं मेङ्गणेऽसौ नमदेवलक्षः ॥ १९ ।। विभुः शशेव हेलया नागराज, ज्वलद्वद्वितो मोचयद्दाहिभाजम् । कृपालुश्च यः प्रापयामास वृद्धिं, स पार्श्वनाथः क्रियात्कार्यसिद्धिम् ॥२०॥ क्षमोऽपि प्रभुयौवने राज्यभारं, वितृष्णो न शिश्राय जानन्नसारम ।। किल ज्ञानवान् यो महानन्दलुब्धः, कथं सोल्पऋद्ध्या भवेद्विप्रलुब्धः ॥२१॥ ततिर्योषितां रूपती या घृताची, निरस्ता समस्ता पिशाचा पिशाची । त्वया मोहमल्लं पराजित्य देवाऽनिशं तेन मे त्वत्पदद्वंद्वसेवा ।। २२ ॥ कथं प्रीणति प्राणवन्मोहजेतुः पुरस्ते सलोभद्विषंस्तस्य केतुः । हतेव नृपे सेवकस्तत्सपक्षः, किमु स्यात्प्रभूणां न वध्यो विपक्षः ॥ २३ ॥ गृहे सुव्रतोऽपि व्रतं यत्वमीश! ग्रहीरत्र हेतुं तु के वक्तुमीशाः । परं वम्यदश्यवमाचार एषः, त्वया भाविनां भाविनां लधरेखः ।। २४ ।। कलौ नामशैले सरः कुण्डमस्ति, स्वयम्भूर्भवांस्तत्तटे स्माविरस्ति ।। तदासन्नभूपालभक्त्येति चित्रं, पवित्रं च तद्वेद कस्ते चरित्रम ॥ २९ ॥ [ अपूर्ण] For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 54