Book Title: Jain_Satyaprakash 1941 03 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनमभाचार्यविरचिता परम सुख-द्वात्रिं शि का संग्राहक - मुनिराज श्रीजयन्तविजयजी - - - - - આપણા પૂજ્ય પૂવાચાર્યોએ આત્માને અનુલક્ષીને અથવા તો જિનેશ્વરદેવ આદિને અનુલક્ષીને બનાવેલ સ્તુતિ સ્તોત્ર આદિની થોકબંધ કૃતિઓ જેન સાહિત્યમાં મળી આવે છે. ખરતરગચ્છીય શ્રી જિનપ્રભસૂરિજીત આવી જ એક કૃતિ મળી આવી છે તે અહીં રજૂ કરૂં છું. ૩ર અનુગ્રુપ કબદ્ધ આ કૃતિ આત્મલક્ષી હોઈને એકાંતમાં એનું મરણ મનુષ્યના આત્મભાવને જાગ્રત કરીને શાંતિ આપે તેવું છે. ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ धर्माधर्मान्तरं मत्वा जीवाजीवादितत्ववित् । ज्ञास्यसि त्वं यदाऽऽत्मानं तदा ते परमं सुखम् यदा हिंसां परित्यज्य कृपालुस्त्वं भविष्यसि । मैयादिभाषनाभाव्यस्तदा ते परमं सुखम् न भाषसे मृषा भाषां विश्वविश्वासघातिनीम् । सत्यं वक्ष्यसि सौहित्य तदा ते परमं सुखम् परपीडां परिज्ञाय यदाऽदत्तं न लास्यसि । परार्थ हि परार्थाय तदा ते परमं सुखम् यदा सद्धर्ममथनान्मैथुनात् त्वं विरज्यसि । ब्रह्मव्रतरतो नित्यं तदा ते परमं सुखम् यदाऽमूछी विधायोश्चैर्धन-धान्यादिवस्तुषु । परिग्रहग्रहान्मुक्तस्तदा ते परमं सुखम् स्वरे श्रव्ये च वीणादौ खरोष्ट्रीणां च दुःश्रये । यदा सममनोवृत्तिस्तदा ते परमं सुखम् । इष्टेऽनिष्टे यदा दृष्टे वस्तुनि न्यस्तशस्तधीः । प्रीत्यप्रीतिविमुक्तोऽसि तदा ते परमं सुखम् घ्राणदेशमनुप्राप्ते यदा गन्धे शुभाशुभे । राग द्वेषौ न चेत् तत्र तदा ते परमं सुखम् यदा मनोज्ञमाहारं यदा तस्य विलक्षणम् । समासाय तयोः साम्यं तदा ते परमं सुखम् ॥ ५ ॥ ॥ ६ ॥ ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44