________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनमभाचार्यविरचिता परम सुख-द्वात्रिं शि का संग्राहक - मुनिराज श्रीजयन्तविजयजी
-
-
-
-
-
આપણા પૂજ્ય પૂવાચાર્યોએ આત્માને અનુલક્ષીને અથવા તો જિનેશ્વરદેવ આદિને અનુલક્ષીને બનાવેલ સ્તુતિ સ્તોત્ર આદિની થોકબંધ કૃતિઓ જેન સાહિત્યમાં મળી આવે છે. ખરતરગચ્છીય શ્રી જિનપ્રભસૂરિજીત આવી જ એક કૃતિ મળી આવી છે તે અહીં રજૂ કરૂં છું. ૩ર અનુગ્રુપ કબદ્ધ આ કૃતિ આત્મલક્ષી હોઈને એકાંતમાં એનું મરણ મનુષ્યના આત્મભાવને જાગ્રત કરીને શાંતિ આપે તેવું છે.
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
धर्माधर्मान्तरं मत्वा जीवाजीवादितत्ववित् । ज्ञास्यसि त्वं यदाऽऽत्मानं तदा ते परमं सुखम् यदा हिंसां परित्यज्य कृपालुस्त्वं भविष्यसि । मैयादिभाषनाभाव्यस्तदा ते परमं सुखम् न भाषसे मृषा भाषां विश्वविश्वासघातिनीम् । सत्यं वक्ष्यसि सौहित्य तदा ते परमं सुखम् परपीडां परिज्ञाय यदाऽदत्तं न लास्यसि । परार्थ हि परार्थाय तदा ते परमं सुखम् यदा सद्धर्ममथनान्मैथुनात् त्वं विरज्यसि । ब्रह्मव्रतरतो नित्यं तदा ते परमं सुखम् यदाऽमूछी विधायोश्चैर्धन-धान्यादिवस्तुषु । परिग्रहग्रहान्मुक्तस्तदा ते परमं सुखम् स्वरे श्रव्ये च वीणादौ खरोष्ट्रीणां च दुःश्रये । यदा सममनोवृत्तिस्तदा ते परमं सुखम् । इष्टेऽनिष्टे यदा दृष्टे वस्तुनि न्यस्तशस्तधीः । प्रीत्यप्रीतिविमुक्तोऽसि तदा ते परमं सुखम् घ्राणदेशमनुप्राप्ते यदा गन्धे शुभाशुभे । राग द्वेषौ न चेत् तत्र तदा ते परमं सुखम् यदा मनोज्ञमाहारं यदा तस्य विलक्षणम् । समासाय तयोः साम्यं तदा ते परमं सुखम्
॥ ५ ॥
॥ ६ ॥
॥ ८ ॥
॥ ९ ॥
॥ १० ॥
For Private And Personal Use Only