SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१६ ॥ ११ ॥ ॥१४ ।। ॥ १६ ॥ શ્રી જૈન સત્ય પ્રકાશ खुख-दुःखात्मके स्पर्श समायाते समो यदा । भविष्यसि भवाभावी तदा ते परमं सुखम् मुक्त्वा क्रोधं विरोधं च सर्वसन्तापकारकम् । यदा शमसुधासितस्तदा ते परमं सुखम मृदुत्वेनैव मानानि यदा घूर्णीकरिष्यसि । मत्वा तृणमिवात्मानं तदा ते परभं सुखम् यदा मायामिमां मुक्त्वा परपञ्चकतां पराम् । विधास्यस्यार्जवं वर्य तदा ते परमं सुखम् यदा निरीहतानावा लोभाम्भोधिं तरिष्यसि ।। सन्तोषपोषपुष्टः सन् तदा ते परमं सुखम् कषायविषयाकान्तं भ्रमत् स्थान्तमनारतम् । यदाऽऽत्मारामविश्रान्तं तदा ते परम सुखम् यदा गर्वान्वितां व्यर्थी विमुच्य विकथां कथाम् । वचोगुप्त्याऽथ गुप्तोऽसि तदा ते परम सुखम अङ्गोपाङ्गानि डिम्भानां कूर्मवत् संवृतेन्द्रियः । यदा त्वं कायगुप्तोऽसि तदा ते परमं सुखम् निर्धास्यति धनं घोरं रागोरगमहाविषम् । यदा सदागमाभ्यासात् तदा ते परम सुखम यदा कृपाकृपाणेन द्वषं वर्ष विनाऽपि हि । हनिष्यसि सुखान्वेषी तदा ते परमं सुखम् यदा मोहमयीं नितां ध्रुवं विद्रावयिष्यति । अस्ततन्द्रः सदा भद्रस्तदा ते परमं सुखम् प्रमाद परिहत्याऽऽशु यदा सद्धर्मकर्मणि । समुघतोऽसि निश्शङ्कस्तदा ते परमं सुखम् यदा कामं प्रकामं तु निराकृत्य विवेकतः । शुद्धध्यानधनोऽसि त्वं तदा ते परभं सुखम् यदा मित्रेऽथवाऽमित्रे स्तुति-निन्दा विधातरि । समानं मानसं तत्र तदा ते परमं सुखम् यदा हर्ष विषादं च करिष्यसि कदापि न । सुरखे दुरवे समायाते तदा ते परमं सुखम् लाभालाभे सुखे दुःखे जीविते मरणे तथा । औदासीन्यं यदा ते स्यात् तदा ते परम सुखम् ॥ १८ ॥ ॥१९॥ ॥ २० ॥ ॥.२१ ॥ ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ॥ ॥ २५ ।। ॥ २६ ॥ For Private And Personal Use Only
SR No.521568
Book TitleJain_Satyaprakash 1941 03
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1941
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy