Book Title: Jain Meghdutam
Author(s): Mantungsuri, 
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 335
________________ जैनमेघदूतम् रोदयन्त: रोदनं कारयन्तः । किंवत् मुष्टसर्वस्ववत् यथा मुष्टसर्वस्वाः पुरुषाः रुदन्ति ॥४९॥ "मैं दीक्षाव्रत ही ग्रहण करूँगा" ऐसा श्री नेमि के निश्चय कर लेने पर शिथिल प्रेमपाश वाले नासिका श्वास के व्याज (बहाने) से प्राणों को छोड़ते हुए यादवगण सर्वस्व लुटे हुए व्यक्ति की तरह उत्पन्न हुई प्रतिध्वनि के व्याज से आकाश और पृथिवी को भी रुलाते हुए रोने लगे ॥ ४९ ॥ तेषामेव प्ररुदितवतां किङ्करन्नाकिचक्रोपोपानोतं विदधदभितोऽप्यर्थिसादर्थसार्थम् । प्रातः प्रातः स्वभवनगतो डिण्डिमोद्घोषपूर्व प्राक्रस्तासौ वितरणमथो वार्षिकं हर्षधाम ॥५०॥ तेषामेव० हे मेघ ! अथ अनन्तरं असौ श्रीनेमिः स्वभवनगतः सन् स्वगृहप्राप्तः सन् तेषां यादवानां प्ररुदितवतामेव कृते रोद नानामेव प्रातः प्रातः प्रभाते प्रभाते डिण्डिमोद्घोषपूर्व पटहघोषणापूर्वकं वार्षिकं सावत्सरिकं वितरणं दानं प्राक्रस्त प्रारब्धवान् असो किं कुर्वन्-अभितोऽपि समन्ततोऽपि अर्थसार्थमपि द्रविणसमूहमपि अथिसात् याचकायत्तं विवषत् कुर्वन् । किरूपम् अर्थसार्थकिरन्नाकिचक्रोपोपानीतं किङ्करन्ता किङ्करा इव आचरन्तो ये नाकिनो देवाः तेषां चक्रेण समूहेन उपोपानीतं ढौकितं । किंरूपो असौ हर्षधाम हर्षगृहं तेषां प्ररुदितवताम् इत्यत्र 'षष्ठी वाऽनादरे' इति पदेन षष्ठी सप्तमी प्राप्तौ षष्ठी ज्ञेयेति ।। ५० ॥ यादव गण अभी रो ही रहे थे तभी सुख के धाम श्रीनेमि अपने घर (भवन) को जाकर सेवकों के समान देव-वृन्द द्वारा लाये गये धन को डिण्डिम (ढोल) घोष के साथ याचकों को बांटते हुए वार्षिक दान आरम्भ कर दिये ॥ ५० ॥ प्रत्यावृत्ते परिणयभुवः प्राणितेशे निराशा शम्पापातोपमिति पपतोत्पीडिता तत्प्रवृत्त्या। पृथ्वीपीठप्रतिहततमोन्मूलिताधारसाला वल्लीव द्राक् शकलविगलभूषणालिप्रसूना ॥५१॥ प्रत्यावृत्ते. हे जलघर ! अहं ब्राक् शीघ्र पपत (पतितवति) क्वसतिप्राणितेशे हृदयवल्लभे श्रोनेमिनि परिणथभुवः विवाहभूमेः प्रत्यावृत्त पश्चाद्वलिते सति । किरूपा अहं-निराशा निर्गता आशा विवाहलक्षणवाञ्छा यस्याः सा, Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376