Book Title: Jain Meghdutam
Author(s): Mantungsuri,
Publisher: Parshwanath Shodhpith Varanasi
View full book text
________________
चतुर्थ सर्ग
पित्र्यः सोऽयं तव मुररिपुः सुन्दरीणां सहस्त्रेः लीलागारेऽनुपरतरतः सन्ततं रंरमोति । ऊरीकर्तुं क्षणमुदसहस्त्वं तु नैकामपोदृक्सामर्थेऽपि प्रकृतिमहतां कोऽथवा वेत्ति वृत्तम् ॥१९॥ पित्र्यः सोऽयं ० हे नेमे ! सः अयं तव पित्र्य: पितृव्यसुतः मुररिपुः कृष्णः लोलागार शयनीयगृहे सुन्दरीणां सहस्र : सह सन्ततं निरन्तरं रंरमीति अत्यर्थ रमते । किंरूपो मुरारिपुः-अनुपरतरतः अनुपरतम् अनुपशान्तं रतं कामक्रीडनं यस्य सः, तु पुनः हे श्रीनेमे ! त्वम् एकामपि सुन्दरी ऊरीक अङ्गीकर्तृ भणं क्षणमात्रं न उदसहः न समर्थों भूः । क्वसति-ईदृक शङ्खवादनहरिभुजामोटनलक्षणे सामर्थेऽपि सति बले सति, अथवा प्रकृतिमहतां स्वभावगुरूणां पुरुषाणां वृत्तं व्यापार को वेत्ति ? अपितु न कोऽपि वेत्ति ॥ १९ ॥ ____ आपके ज्येष्ठ भ्राता श्रीकृष्ण एक हजार सुन्दरियों के साथ क्रीड़ागार में अविश्रान्त रूप से विहार करते हैं और आप इतना समर्थ होते हुए भी एक सुन्दरी को भी स्वीकार करने का उत्साह नहीं करते । ठीक ही कहा गया है कि स्वभाव से चतुर लोगों के चरित्र को कौन जानता है ? ॥१९॥
श्रीमानहन्नितरजनवन्मन्मथस्य व्यथाभिः कि बाध्येतेत्यखिलजनतां मा रिरेकाम कामम् । ध्यात्वैवं चेत्तपसि रमसे तत्प्रतिज्ञातलोपे कस्तामत्र त्रिभुवनगुरो ! रेकमाणां निषेद्धा ॥२०॥
श्रीमानह • हे श्रीनेमे ! चेत् यदि त्वम् एवं ध्यात्वा तपसि रमसे, तपः करोसि इत्यर्थः । एवं किम् इति-वयं कामम् अतिशयेन अखिलजनतां जनसमूह
त मा रिरेकाम इति शङ्कां न कारयामः । इतीति किम्-श्रीमान् अर्हन् इतरजनवत् सामान्यलोकवत् मन्मथस्य व्यथाभिः . कन्दर्पस्य पीडाभिः किं बाध्येत । तत् तर्हि हे त्रिभुवन गुरो ! प्रतिज्ञातलोपेसति प्रतिज्ञातस्य सम्मतं वो विधास्ये इत्यादि पूर्वम् अङ्गीकृतस्य लोपे सति विनाशे सति अत्र त्वयिविषये तां जनतां रेकमाणां शङ्कां कुर्वाणां को निषेद्धा ? को निषेत्स्यति ? ।। २० ।।
लोग यह शंका न करें कि श्रीमान् अर्हत भी अन्य लोगों की तरह कामव्यथा से पीड़ित होते हैं। यदि इस आशङ्का से आपने तपस्या में मन लगाया है तो भी हे त्रिभुवन गुरु! पहले की हई प्रतिज्ञा (मैं शादी करूँगा) का भङ्ग होने पर भी शङ्का करने वाली जनता को कौन रोक सकेगा? ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376