Book Title: Jain Meghdutam
Author(s): Mantungsuri, 
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 351
________________ जेनमेघदूतम् तारुण्येऽपि प्रभवति यदि ध्वस्तवैराग्यरङ्गे नीरागोऽस्मीत्य विकृतधिया जामभोगानहासीः । तत्कि पात्रीसमितजनतापङ्क्तिभीतेन शङ्खस्वानात् क्षोभः पुरि हरिभजामोटनं च व्यधायि ? ॥२१॥ तारण्येऽवि० हे नेमे ! यदि त्वम् इति अविकृतधिया निर्विकार बुद्धघा कामभोगान् अहासो: अत्याक्षीः । इतीति किम् अहं तारुण्येऽपि यौवनेऽपि प्रभवति सति समर्थो भवति सति नोरागोऽस्मि । किंरूपे तारुण्ये - ध्वस्तवेराग्यरङ्गो ध्वस्तो विध्वस्तो वैराग्यस्य रङ्गो येन सः तस्मिन् । हे नेमे ! तत् तर्हि कि कथं त्वया पात्री समितजनता पङ्क्तिभीतेन भूता शङ्खस्वानात् शंख शब्दात् पुरि द्वारिकायांक्षोभः च पुनः हरिभुजामोटनं कृष्णबाहुवक्रीकरणं व्यधायि अकारि यः अन्यत् सकलमपि कर्मकर्तुं समर्थो भवति । केवलं भोजनवेलायामेव पङ्क्तौ समागत्य तिष्ठति स पात्रेसमितः उच्यते ॥२१॥ ११२ क यदि आप यह कहते हैं कि वैराग्य शत्रु प्रौढ़ यौवन के होते हुए भी. मैं नीराग (रागरहित ) हूँ इस बुद्धि से मैंने काम भोगों को छोड़ा है, तो फिर' में शक्तिहीन जनता की श्रेणी में न गिन लिया जाऊँ इस भय से, शंख ध्वनि से नगर की जनता में क्षोभ एवं कृष्ण की भुजा को टेढ़ी क्यों किया था ? ॥२१॥ मुग्धं स्निग्धं स्मितमतिजवं रिङ्खणं यत्र यत्र प्रेक्षाचित्रं भुवि विलुठनं बन्धनं रिक्तमुष्टेः । उत्तानत्वे करचरणनं प्रोक्तमव्यक्तवर्ण यानं पद्भ्यामनृजु शनकैर्यं तदाकृष्टिकाङक्षा ॥ २२ ॥ आहूतस्याभिमुखनुभयापाणि दूरेण यान कण्ठाश्लेषः प्रणयिनि हठात् स्थानमङ्के जनन्याः । कूचाकर्षः पितुरिति कुतः प्राकृतार्भानुरूपं दिव्यज्ञानत्रितयकलितोऽचेष्टथाश्चेदरागः ॥ २३॥ मुग्धं आहूतस्या० हे श्रीनेमे ! चेत् यदि त्वम् अरागः असि नीरागो वर्तते वहि दिव्यज्ञानत्रितयकलितः सन् कुतः कारणात् प्राकृतार्भानुरूपं सामान्य बालकयोग्यं ति अचेष्टयाः इति चेष्टाम् अकाराः । इतीति किम्-मुग्धं भद्रकं स्निग्धं सस्नेहलं स्मितं हास्यम् अतिजवम् अतिवेगं रिज्ञानं यत्र-तत्र वस्तूनि प्रेक्षाचित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376