________________
जैनमेघदूतम्
प्राग्निर्दग्धं • हे जलधर ! इतकं अनुकम्पनीयम् इदं हृदयम् अर्थात् मम सम्बन्धि स्फोटं स्फोटं स्फुटित्वा स्फुटित्वा चूर्णखण्डीयते स्म चूर्णखण्डिः इव - आचरति स्म । किंभूतं हृदयम् - - दिनविननव तीव्र वर्षेजशुष्मप्रयासोत्यं दिने दिने नवन्ति नूतनी भवन्ति तीव्राणि दुःसहानि वर्षेजानि वर्षोत्पन्नानि शुष्मप्रख्यानि अग्निसद्शानि यानि असौख्यानि दुःखानि तैः प्राक् पूर्वं निर्दग्धं ज्वलितम्, तथा 'जगविनजगज्जीवनापानपीनम् जगदिनस्य जगत्स्वामिनः श्रीनेमेः यज्जगतो विश्वस्य जीवनरूपम् आपानम् अत्यन्तावलोकनं तेन पीनम् उपचितम् तथा सम्प्रति अधुना उष्णोच्छ्वसितवशतः उष्णनिः श्वसितवशात् वाष्पधूमायमानं बाष्परूपधूमम् उद्वमत् । अन्यापि किल चूर्णखण्डीपूर्वं दह्यते तदनु जलसेकात् पानीक्रियात् तदनु च धूमं वमति इति युक्तम् एव तत् वत् आचरितम् इति ॥७॥
हे मेघ ! विवाहस्थल से लौटने के बाद दिन-प्रतिदिन नवीन होने वाले, वर्षों पूर्व उत्पन्न अग्नि की तरह तीव्र दुखों से दुखित तथा ( दीक्षा ग्रहण करके जाते समय ) श्री नेमि के दर्शनपान से पुष्ट और अब पुनः : उष्ण उच्छवासों के व्याज से धूमायमान मेरा यह हृदय चूने की तरह फूट-फूटकर अलग हो रहा था ||७||
अत्र त्यक्त्वाऽखिलमपि यता स्वामिना काननाय व्युच्छिन्नाशा मुकुलितमुखी दीर्घदाहेकसद्द्म । रक्तोदेष्यन्निजपतिकरासज्जनादस्तिसायं
૨૦૪
वीकाशाशा दिनकुमुदिनीबंह मन्येऽद्य मत्तः ॥ ८ ॥
अत्र त्यक्त्वा • हे पयोद ! अहं अद्य मत्तः मत्सकाशात् विनकुमुदिनी: बहु प्रचुरं यथा स्यात् तथा अमन्ये मन्ये स्म । किंरूपा अहम् - स्वामिना श्रीनेमिना व्युच्छिन्नाशा छेदिता आशा स्वीकारलक्षणवाञ्छा यस्याः सा । किंभूतेन स्वामिना - अत्र जगति अखिलमपि राज्यादिकं त्यक्त्वा काननाय काननं प्रति यता गच्छता । पुनः किरूपा अहम् - मुकुलितमुखी मुकुलितं मुकुलीभूतं मुखं यस्याः सा तथा दीर्घवाकस दीर्घदाहस्य एकम् अद्वितीयं सद्य गृहं दीर्घदाहैकसय । किरूपाः दिनकुमुदिनी :- रक्तोवेष्यन्निजपतिकरासञ्जनात् अस्तिसायंदी काशाशा रक्तः आरक्तः उदेष्यत् उदयं प्राप्तुकामः यो निजपतिः चन्द्रः तस्य करासञ्जनात् कराश्लेषात् अस्तिविद्यमाना सायं सन्ध्यासमये वीकाशस्य प्रकाशस्य आशां वाञ्छायासां
ar: 11 2 11
हे मेघ ! सर्वस्व को छोड़कर वन जाने वाले स्वामी नेमि से भग्न आशा के कारण सङ्कुचित मुखवाली तथा दीर्घदाह से अत्यन्त तप्त मैं राजीमती उदय होने वाले रक्तवर्ण चन्द्रमारूपी अपने पति के करों
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org