Book Title: Jain Dharm Prakash 1913 Pustak 029 Ank 12
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैन धर्म प्रकाश. PE== Acharya Shri Kailassagarsuri Gyanmandir जो जो जव्याः प्रदीप्रभवनोदरकल्पोऽयं संसार विस्तारो निवासः शारीरादिक्षुःखानां । न युक्त इह विदुषः प्रमादः । प्रतिदुर्लचेयं मानुषावस्था । प्रधानं परलोकसाधनं । परिणामreat विपयाः । विप्रयोगान्तानि सत्सङ्गतानि । पातजयातुरमविज्ञातपातमायुः । तदेवं व्यवस्थिते विध्यापनेऽस्य संसारमदीपनकस्य यत्नः कर्तव्यः । तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः । यतः स्वीकर्तव्यः सिद्धान्तः । सम्यक् सेवितव्यास्तदनिज्ञाः । जावनीयं मुण्कमानिकोपमानं त्यक्तव्या खल्वसदा । जतिव्यमाज्ञामधानेन । उपादेयं प्रणिधानं । पोषणीयं सत्साधुसेवया | रक्षणीयं वचनमालिन्यं । एव विधिमवृत्तः संपादयति । यतः सर्वत्र विधिना प्रवर्तितव्यं । सूत्रानुसारेण प्रत्यनिज्ञातव्यमात्मस्वरूपं । प्रवृत्तावतिव्यानि निमित्तानि । यतितव्यमसंपन्न योगेषु । कयितव्या विस्रोतसिका । प्रतिविधेयमनागतमस्याः । जयत्येवंप्रवर्तमानानां सोपक्रमकर्मविद्ययः । विच्छिद्यते निरुपमकर्मानुवन्धः । तस्मादव य | उपमितिवरांचा कया । यूयमिति ॥ પુસ્તક ૨૯ મું. शेगपु. स. १८७०. शाडे १८३५. ग्रहस्थना सामान्य धर्म. ( शाहुल विठ्ठीडित छ६.) ન્યાયપાર્જિત દ્રશ્ય ખાસ રળવા રાખે સદા ધ્યાનમાં, ગોત્રી અન્ય સમાન શીલ કુળમાં જેને સુઉદ્દાહમાં; સફ્ચારતણી સ્તુતિ શુભ મને કાં ન ભૂલે કડા, એવા ઉત્તમ ધર્મ લાયક નરેશ રતા સુખી સર્વ દા. ક્રોધાદિ કયાય અ તતણા વેરી સદા વારતા, પાંચ ઇંદ્રિયસલી જ્ય કરે તેને ધારતા; For Private And Personal Use Only અફ ૧૨ એ.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36