Book Title: Indian Antiquary Vol 41
Author(s): Richard Carnac Temple, Devadatta Ramkrishna Bhandarkar
Publisher: Swati Publications
View full book text
________________
202
THE INDIAN ANTIQUARY
[SEPTEMBER, 1912.
10. यथाऽस्माभिः कॉकणविजयपर्वणि इनास्वा चराचरगुरुं भगवन्तं भवानीपति 11. तमभ्यय संशारस्याशारतां दृष्टा । वाताधविश्रममिदं वसुधाधिपत्यमायांतमा12. चमधुरो विषयोपभोगः । प्राणास्तुणागजलविसमा मराणां (1) धर्मः सखा 18. परमहो परलोकयाने ॥ [३] भ्रमत्संसारचक्रामधाराधारामिमां श्रियं प्राप्य येन 14. ददुस्तेषां पश्चात्तापः परं फलं ।। [*] इति जगतो विनश्वरं स्वरूपमाकलथ्योपरि[स्वहस्तीयं श्रीभोजदेवस्य]
Second Plate. 15. लिखितमामातभूनिवर्तनशतक नि १०० स्वसीमातृणगोचरयूतिपर्यंतं हिरण्या16. दायसमेतं सभागभोर्ग सोपरिकर साबसमेतं ब्राह्मणभाइलाय वामन17. सुताय वशिष्ठसगोत्राय वाजिमाध्यंदिनशाखाकावराय च्छिच्छाच्छानविनिर्गतपूर्व18. जाय मातापित्रारात्मनश्च पुण्ययशोभिवृद्धये अवृष्टफलमंगीकृत्यचंद्राकाण्ण-14 19. वक्षितिसमकालं यावत्परया भक्त्या शाशनेनोवकपूर्व प्रतिपादितमिति मत्वा त20. निवासिजनपदेयंथादीयमानभागभोगकरहिरण्यादिकमाताश्रवणविषेये21. भूत्वा सर्वमस्मै सम्पनेतव्यमिति ।। सामान्यं चैतत्पुण्यफलं बुवाऽस्मवंशजरन्ये22. रपि भाविभोक्तृभिरस्मत्यदत्तधर्मादायोयमनुमंतव्यः पालनीयश्च ।। उक्तं च । व-ग 28. इभिमुधा भुक्ता राजभिः सगरादिभिः। यस्य यस्य याभूमिस्तस्य तस्य तदा फलं ।। [५] 24. यानीह दत्तानि पुरा नरेंद्रेर्दानानि धमर्थियशस्कराणि । निर्माल्यवांतिप्रतिमानि 25. तानि को नाम साधुः पुनरावहीत || [*] अस्मत्कुलकममुहारमशहरद्धिरन्यैध दानामि26. बमभ्यनुमोदनीयं । लक्ष्म्यास्तडित्सलिलहरचंचलाया वानं फलं परयशःपरिपाल27. मंच ॥[*] सानताम्भाविनः पार्थिवैद्रान्भूयो भूयो याचते रामभद्रः (।) 28. सामान्यायं धर्मसेतुर्नपाणां काले काले पालनीयो भवा।।*] इति कम29. लदलावुवितुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । सकलमियमुवा30. हुतं च युध्वा न हि पुरुषैः परकीयो विलोप्या [९] इति ॥ संवत् १०७६ माघ शुदि 31. स्वयमाज्ञा | मंगलं महाश्रीः॥ स्वास्तोयं श्रीभोजदेवस्य
8.-Nadol Plate of Pratapasimha; [Vikrama-] Samvat 1218. This plate, like those of Kirtipala (Ante, Vol. XL., p. 144), was in the possession of the panchayat of the village of Nadol in the Desûrt district, Jodhpar State. When I visited the place in 1908, all the members of the panchayat, fortunately for me, were present, and the plate was shown to me, though on the day I had to leave the place. There was no time to take an inked impression, and so I had to satisfy myself only with making a transcript of the inscription,
The record contains 13 lines of writing, which cover a space of 95" broad by 6% high. The Characters are Nagari. The language is Sanskrit, and excepting a benedictory verse about the end, the whole inscription is in prose. In respect of orthography it is sufficient to note that (1) a consonant following ris doubled; (2) that the dental has been twice substituted for the palatal s'; (3) that the sign for v is also used for b, and (4) that avagraha has been twice employed, once in 1.7and another time in 1.8. As regards lexicography attention may be drawn to poritya prefixed to Vodana in 1. 5. Pority a seems to stand for paurvatya, an ungrammatical form derived from púrou. The word trindika occurring in l. 10 is also worthy of notu. It appears to denote some variety of a rapee. • Read सास्वा.
• Read संसारस्वासारतां. " Boad तृषा and बिन्दु
1 Rend मामान्त " Eend प्राप.
" Eend वसिष्ठ Bond चन्द्रापि '
- Read शासने. . - Read जुड़ा
" Read . " Rand अद
• Read दलाम्बुबिन्दु ** Read er