Book Title: Historical Facts About Jainism
Author(s): Lala Lajpatrai
Publisher: Jain Associations of India Mumbai

Previous | Next

Page 65
________________ 53 NOTE No. 5. माधयामस्तावदित्युक्का प्रातिष्ठतोत्तं कस्ते कुंडले गृहीत्वा सापश्यदथ पथि नग्नं क्षपणकमागच्छंतं मुहुर्मुहुर्दृश्यमानम दृश्यमानं च ॥ १२६ ॥ महाभारत, आदिपर्व, अध्याय ३ श्लोक १२६ टीकाकारः नीलकण्ठः "क्षपणकं पाखंड भिक्षुकं" नमक्षपणक:- जिनकल्पीसाधुः Please see महाभारत, शांतिपर्व, अध्याय ३६६ for भावयज्ञ ns !escribed by the Jains, of तवा जोईजीवे। जोईठाण जागा :कर कारिसंग | कम्मं संजम जोगसंति होमं हुणाभि इसिणं पसथ्यं ॥ rence to सप्तभंगी Please see the followings:-g न चोभे नानुभे तथा । कर्मस्था विषयं ब्रूयुः सत्वस्था समदर्शिन ! महाभारत, शांतिपर्व, अध्याय २३८ श्रोक की नीलकंठीटीका :- "आर्हतमत आह एतदिति । तेहि स्यादस्ति । स्यान्न.. स्यादस्ति च नास्ति च । स्यादस्तिचावक्तव्यः । स्यन्नास्तिचावक्तव्यः । स्वादस्ति च नास्ति चावक्तव्यः । स्यादवक्तव्यः इति सप्तभंगी नयः सर्वत्रयोज्यते । अत एतदेवमिति स्यादस्तीत्युक्तं । चात. एतन्नएवंच नेति संबंधन स्यान्नास्ति स्यादवकव्य इति चोक्तं । न चोभे इत्यनेन स्यादस्ति च नास्ति च - स्यादस्ति च नास्ति चावक्तव्य इति चोक्तं । नानुभे इति स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्य इति चोक्तं कर्मस्था अर्हता विषयं घटादि एतदेवभस्ती त्यादि ब्रुयुरित संबंधः । एतेषु पक्षेषु कृतहान कृताभ्यागमप्रसंगात्स्वभावमात्र पक्षस्तुच्छः । बंधमोक्षादिवस्तुमात्रस्वरूपस्यास्तिनास्तीत्यादि विकल्पग्रस्तत्वेनानवधारणात्मक आहेत पक्षोऽपि तुच्छएव । परिशेषात् समुच्चयपक्ष एव श्रेयान् व्यवहारे । परमार्थस्तु सत्वस्थां योगिनः समदर्शिनो ब्रह्मेव कारणत्वेन पश्यति ॥ ६ ॥ एतमेव च नैवं च न चोभे नानुभेन च । कर्मस्थाविषयं ब्रूयुः सत्वस्थाः समदर्शिन: T: 11 महाभारत, शांतिपर्व, अध्याय २३२ श्लोक २१.

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145