SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 53 NOTE No. 5. माधयामस्तावदित्युक्का प्रातिष्ठतोत्तं कस्ते कुंडले गृहीत्वा सापश्यदथ पथि नग्नं क्षपणकमागच्छंतं मुहुर्मुहुर्दृश्यमानम दृश्यमानं च ॥ १२६ ॥ महाभारत, आदिपर्व, अध्याय ३ श्लोक १२६ टीकाकारः नीलकण्ठः "क्षपणकं पाखंड भिक्षुकं" नमक्षपणक:- जिनकल्पीसाधुः Please see महाभारत, शांतिपर्व, अध्याय ३६६ for भावयज्ञ ns !escribed by the Jains, of तवा जोईजीवे। जोईठाण जागा :कर कारिसंग | कम्मं संजम जोगसंति होमं हुणाभि इसिणं पसथ्यं ॥ rence to सप्तभंगी Please see the followings:-g न चोभे नानुभे तथा । कर्मस्था विषयं ब्रूयुः सत्वस्था समदर्शिन ! महाभारत, शांतिपर्व, अध्याय २३८ श्रोक की नीलकंठीटीका :- "आर्हतमत आह एतदिति । तेहि स्यादस्ति । स्यान्न.. स्यादस्ति च नास्ति च । स्यादस्तिचावक्तव्यः । स्यन्नास्तिचावक्तव्यः । स्वादस्ति च नास्ति चावक्तव्यः । स्यादवक्तव्यः इति सप्तभंगी नयः सर्वत्रयोज्यते । अत एतदेवमिति स्यादस्तीत्युक्तं । चात. एतन्नएवंच नेति संबंधन स्यान्नास्ति स्यादवकव्य इति चोक्तं । न चोभे इत्यनेन स्यादस्ति च नास्ति च - स्यादस्ति च नास्ति चावक्तव्य इति चोक्तं । नानुभे इति स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्य इति चोक्तं कर्मस्था अर्हता विषयं घटादि एतदेवभस्ती त्यादि ब्रुयुरित संबंधः । एतेषु पक्षेषु कृतहान कृताभ्यागमप्रसंगात्स्वभावमात्र पक्षस्तुच्छः । बंधमोक्षादिवस्तुमात्रस्वरूपस्यास्तिनास्तीत्यादि विकल्पग्रस्तत्वेनानवधारणात्मक आहेत पक्षोऽपि तुच्छएव । परिशेषात् समुच्चयपक्ष एव श्रेयान् व्यवहारे । परमार्थस्तु सत्वस्थां योगिनः समदर्शिनो ब्रह्मेव कारणत्वेन पश्यति ॥ ६ ॥ एतमेव च नैवं च न चोभे नानुभेन च । कर्मस्थाविषयं ब्रूयुः सत्वस्थाः समदर्शिन: T: 11 महाभारत, शांतिपर्व, अध्याय २३२ श्लोक २१.
SR No.011046
Book TitleHistorical Facts About Jainism
Original Sutra AuthorN/A
AuthorLala Lajpatrai
PublisherJain Associations of India Mumbai
Publication Year
Total Pages145
LanguageEnglish
ClassificationBook_English
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy