SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ M NOTE No 6. Please see ऋषभ चरित्र i.e. biography of the first Tirthankar. Fifth skandha, Adhyayas 3 to 6 श्रीमद्भागवत References in other Purans. इह हि इक्ष्वाकु कुलवशोद्भवन. नाभिमुतेन मरुदेव्या नंदनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयभेवाचीर्णः केवलज्ञानलाभाच्च प्रवर्तितः ॥ (ब्रह्मांडपुराणे) कैलासे पर्वत रम्ये वृषभायं जिनश्वरः । चकार स्वावतारं यः सर्वज्ञः सर्वगः शिवः ॥ (शिवपुराणे) म्पृष्टा शत्रुजयं तीर्थं नत्वा वैतकाचलम । म्नात्वा गजपदेकुंडे पुनर्जन्म नविद्यते ॥ १ ॥ पंचाशदादौ किल मूलभूभेदशार्द्धभूभरपि विस्तरीय । उच्चत्वमष्टैव तु योजनानि मानं वदंतीह जिनेश्वराद्रेः ॥ २ ॥ सर्वज्ञः सर्वदर्शीच सर्वदेव नमस्कृतः । छत्रत्रयाभिसंयुक्तां पूज्यां मूर्तिमसौ वहन ॥ ३ ॥ आदित्यप्रमुखाः सर्वे बद्धांजलय ईदृशं । ध्यायंति भावतो नित्यं यदंघ्रियुगनीरजं ॥ ४ ॥ परमात्मानमात्मानं लसत्केवलनिर्मलम।। निरंजनंनिराकारं ऋषभं तु महाऋषिम ॥ ५ ॥ (स्कंदपुराणे) 'The whole of Shri ऋषभ चरित्र is given in स्कंदपुराण in details. अष्टषष्टिषु तीर्थेषु यात्रायां यत्फलंभवत् । आदिनाथस्य देवस्य स्मरणेनापि तद्भवेत् ।। (नागपुराणे) Please see quotation from Vishnu Puran în Note No. I. For other references please see तत्वनिर्णय प्रासादp.510 NOTE No. 7.. नाहं रामो नमे बाञ्छा भावेषु च नमेमनः । शान्तिमाधातुमिच्छामि, स्वात्मनीव जिनोयथा ॥ योग वाशिष्ठे, मुमुक्षुप्रकरणे अहंकारखंडनाध्यायेऽष्टमः श्लोकः ।।
SR No.011046
Book TitleHistorical Facts About Jainism
Original Sutra AuthorN/A
AuthorLala Lajpatrai
PublisherJain Associations of India Mumbai
Publication Year
Total Pages145
LanguageEnglish
ClassificationBook_English
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy