Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 108
________________ ( ८६ ) स्यात्, परोक्षायां तु वा ॥ अघसत् जघास, जघसिथ, आद, आदिथ ॥ १ ॥ "यांक्- या प्रापणे" द्विष्- आतोऽवितः शितोऽनो वा ' पुस्- उस्' स्यात् ॥ अप्सान्, अप्सुः, अयान्, अयुः ॥ "पांक- पा रक्षणे" पायात् ॥ "मांक-मा माने" मेयात् ॥२॥ "इंक - इ स्मरणे" नित्यमधिपूर्वः । अध्येति । इकः स्वरादावविति शिति यो वा स्यात् ॥ अधियन्ति, अधीयन्ति । 'इण् - इक्- अस्' धातोरादेर्ह्यस्तन्यां वृद्धिः स्यात् ॥ अध्यायन्, अध्येयन् । इण्-इकोऽद्यतन्यां गाः स्यात् ॥ अगात् ॥३॥ "इंण्क् - इ गतौ" एति । 'हु-इणः' स्वरादावविति शिति क्रमेण 'व् य्' स्यात् ॥ यन्ति, आयन्, अगात् ॥४॥ " तुंक् - वृत्ति - हिंसा- पूरणेषु । उदन्तधातोर्व्यखनादौ विति औः, न द्वयुक्तस्य ॥ तौति । ब्रूतो यङन्तात् तु-रु-स्तुभ्यश्च परो व्यञ्जनादौ विति 'ईत्' बहुलं

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156