Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 149
________________ ( १३० ) बाणः॥भावे क्लीबे क्तः॥हसितं त्वया ॥ क्षेशुषपचः क्तयोस्तस्य म-क-वं स्यात् क्रमेण ॥क्षामः, शुष्कः, पक्वः ॥१२॥ परोक्षामात्रविषये क्वसु-कानौ, तोच परोक्षावत् ।। 'घस-एकस्वर-आदन्त' इत्यतःक्वसोरादिरिट, गम्हन्-विद्लु-विश-दृशस्तु वा॥ पेचिवान् जग्मिवान् जगन्वान्। 'ईयिवान्, अनाश्वान्, अनूचानः' इति भूते कर्तरि वा, पक्षे- अगात्, इत्यादि ॥ वेत्तेः सदर्थे वा क्वसुः॥ विद्वान् विदन्॥सति 'शत्रानशो-अत् आन', एष्यति तु स्ययुक्तौ ॥ यान्, यास्यन् । अतो म आने ॥ पचमानः॥ आसीन इति निपात्यते॥१३॥ सति शील-धर्म-साधुषु धातोः 'तन्-त' भ्राज्यलं. कृग्-निराकृग्-भू-सहि-रुचि-वृति-वृधि-चरि-प्रजनाऽपत्रप इष्णुः, भू-जेः 'ष्णुक-ष्णुः' स्था-ग्ला-म्ला-पचिपरिमृजि-क्षेः स्नुः, त्रसि-गृधि-घृषि-क्षिपः क्नुः सन्भिक्ष-आशंसे:-उः, 'विन्दु-इच्छु' इति निपातनम्, श-वन्देः-आरुः, दा-धे-सि-शद-सदोरुः,शीङ्-श्रद्धा

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156