Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १३२ ) दीर्घश्च । सीदन्त्यस्गिन-सम्म, मन् । सरतीति सर्वम्, वः। तनोतीति-तन्त्रम्, त्रः । अस्यतीति-स्वः, वान्तनिपातनम् । तनोतीति-तत्, डत् । नमनं-नमः, अत्रास् प्रत्ययः ॥ इत्युणादायोऽपरिमिताः ॥३६॥
३७-अथ भावे तुमो निरूपणम् ॥ क्रियार्थायां क्रियायां तुम् णकच भविष्यन्ती च ॥ जिनं नन्तुं याति ॥शक-धृष-ज्ञा-रभ-लभ-सहा-ऽहंग्ला-घटा-स्ति-समर्थार्थे इच्छार्थे चोपपदे तुम्॥ शक्नोति भोक्तम्, समर्थो भोक्तुम्, इच्छति भोक्तम् ॥३७॥ ३८-भावे कर्तृभिन्नकारके च कृन्नि
रूपणम् ॥ भावाकों:-'घञ्-अ॥पाकः, दायः । इवर्णोवर्णव-वृ-दश-रण-गम्-ऋद-ग्रहः 'अल-अ॥चयः, रवः॥ 'भू-श्रि-अद् अतःसोपसर्गाद् अल्॥प्रभवः॥ अनुपसर्गाद् व्यध-जप-मदः 'अल्॥व्यघः,जपः,मदः॥

Page Navigation
1 ... 149 150 151 152 153 154 155 156