Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १३४ ) ३९-अथ कृत्यनिरूपणम् ॥ ऋवर्णान्ताद् व्यञ्जनान्ताच्च 'ध्यण-य'॥क्तनिटश्चजोः क-गौ घिति, वचोऽशब्दनाम्नि तु न । कार्यम्, वाच्यम्, वाक्यम् ॥ उवर्णान्तादावश्यकेऽर्थे ध्यण ॥ भव्यम् ॥ तव्या-ऽनीयौ ॥ कर्तव्यम्, करणीयम् ।। स्वरान्ताद् यः, आतश्च एः॥ चेयम्, देयम् ॥ शकि-तकि-चति-यति-शसि-सहि-यजिभजि-पवर्गात् यः॥ शक्यम्, गम्यम् ॥ कृपि-तिऋचिवर्जात् ऋदुपान्त्यात् 'क्यप-य' ॥ नृत्यम् ॥
॥ इति कृत्यनिरूपणम् ॥३६॥
४०-अथ क्त्वानिरूपणम् ॥ परकालेन धात्वर्थेन तुल्यकर्तृकेऽर्थे वर्तमानाद्धातोः सम्बन्धे 'क्तवा-त्वा' वा स्यात् । जिनं नत्वा स्तोति । अननः क्त्वो 'यप्-य' स्यात् ॥प्रणम्य ॥निबेधे 'अलं-खलु' इत्युपदयोः क्तवावा॥अलं कृत्वा॥ तवा सेट् किद्वत् न ॥ देवित्वा ॥ ऊदितः क्तवा वा सेट ॥ दान्त्वा, दमित्वा ॥यमादीनां मस्य

Page Navigation
1 ... 151 152 153 154 155 156