Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 147
________________ ( १२८ ) क्विप् ॥ब्रह्महा, वृत्रहा ॥ सु-पुण्य-पाप-कर्म-मन्त्रपदात् कर्मणो भूतार्थाद कृगः विप् ॥ सुकृत् ॥ क. मणो भूतार्थाद दृशः 'क्वनिप्-वन्' ॥पारदृश्वा । कर्मणः परादनुपूर्वात् सप्तम्यन्तपूर्वादजात्यर्थपञ्च. म्यन्ताच्च भूतार्थाजनो 'ड:-अ' । पुमनुजः, स्त्र्यनुजः, आत्मानुजः, अब्जम्, यथालक्ष्यमन्यत्रापिअनुजः, अजः ॥६॥ क्त-क्तवतू भूते ॥ खल्-अनट-कृत्या अकर्तरि ॥ नतो मयार्हन, स्नातं च ॥ गत्यर्था-ऽकर्मक-पिबभुजेः श्लिषादेश्च कर्तरिक्तो वा ॥ गतोऽसौ ग्रामम्, ग्रामोऽनेन वा, दो-सो-मा-स्थ इः किति तादौ ॥ स्थितः, पीतः पयः, पीतं पयोऽनेन वा, स भुक्त इदं, तेन भुक्तं वा, नारीमाश्लिष्टः, आश्लिष्टा वा नारी तेन । सेटक्तयोर्णेनुक । कारितः॥६॥ उति उपान्त्ये शवर्हाद अदादेश्व परौ भावारम्भयोः सेटौ क्त-क्तवतू वा किद्वत् ॥ कुचितं कोधितमनेन, प्रकुचितः, प्रकोचितः; प्रकुचितवान,

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156