Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 146
________________ ( १२७ ) आधारात् शीड: अ:, चरेस्तु 'ट:-अ' स्यात् ॥ खशयः, कुरुचरी ॥ नाम्नः पराद् भजो विण् ॥ अर्धभाक् ॥ नाम्नः पराद् धातोर्यथालक्ष्यं-मन् वन क्वनिप् विच् ॥ सुदामा । पञ्चमस्य वनि 'आङ्आ' ॥ विजावा, सुधीवा, शुभंया, विच इस्वाल्लुक् ।। नाम्नः पराद् धातोर्यथालक्ष्यं क्विप् । दिनकृत् ह्रस्वस्य पित्कृति तोऽन्तः ॥६॥ 'त्यदादि - अन्य - समान' इत्यत उपमानात् कर्मण परात् दृशः कमये॑व टक् सक् किप् च - 'अ-स-०' स्युः ॥ दृग्-दृश-दक्षे अन्य-त्यदादेः आः स्यात्, ईदम् - किमौ च 'ईत्- की' रूपौ स्याताम् ॥ तादृशः, ताहक्षः, तादक् कीदृशः ३, ईदृशः ३, अमूदृशः ३ ॥ उपानात् कर्तुं पराद् धातोणिन् || पिकभाषी ॥ अजातेर्नाम्नः परात् शीलार्थाद् धातोः 'णिन् - इन्' । प्रस्थायी ॥७॥ करणानाम्नः पराद् भूतार्थाद् यजेणिन् ॥ सोमयाजी ॥ ब्रह्म-भ्रूण वृत्रात् कर्मणो भूतार्थात् हनः

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156