________________
( ८६ )
स्यात्, परोक्षायां तु वा ॥ अघसत् जघास, जघसिथ, आद, आदिथ ॥ १ ॥
"यांक्- या प्रापणे" द्विष्- आतोऽवितः शितोऽनो वा ' पुस्- उस्' स्यात् ॥ अप्सान्, अप्सुः, अयान्, अयुः ॥ "पांक- पा रक्षणे" पायात् ॥ "मांक-मा माने" मेयात् ॥२॥
"इंक - इ स्मरणे" नित्यमधिपूर्वः । अध्येति । इकः स्वरादावविति शिति यो वा स्यात् ॥ अधियन्ति, अधीयन्ति । 'इण् - इक्- अस्' धातोरादेर्ह्यस्तन्यां वृद्धिः स्यात् ॥ अध्यायन्, अध्येयन् । इण्-इकोऽद्यतन्यां गाः स्यात् ॥ अगात् ॥३॥
"इंण्क् - इ गतौ" एति । 'हु-इणः' स्वरादावविति शिति क्रमेण 'व् य्' स्यात् ॥ यन्ति, आयन्, अगात्
॥४॥
" तुंक् - वृत्ति - हिंसा- पूरणेषु । उदन्तधातोर्व्यखनादौ विति औः, न द्वयुक्तस्य ॥ तौति । ब्रूतो यङन्तात् तु-रु-स्तुभ्यश्च परो व्यञ्जनादौ विति 'ईत्' बहुलं