________________
( 55 )
यति, अश्वत्, अशिश्वियत्, अश्वयीत् । श्वेः परोक्षायङि वा वृत् ॥ शुशाव, शिश्वाय ॥ "वव- वद् व्यक्तायां वाचि" उवाद, ऊदतुः ॥३॥
॥ इति यजादिः ॥
॥ अथ भ्वादिगतो घटादिः ॥ " घटिष्- घट् चेष्टायाम्" घटते ॥ " फण - फण् गतौ” फेणतुः, पफणतुः ॥ इति घटादिः ॥
॥ इति भ्वादिगणः समाप्तः ॥७॥
८ - अथाविकरणः कानुबन्धोऽदादिगणः ॥ तत्र परस्मैपदम् ॥
"अदं- अद् प्लांक- प्सा भक्षणे" अत्ति, अद्यात्, अतु । हु-घुटो हेघः ॥ अद्धि । अद्- रुपञ्चकात्, दिस्योः शितोरादिः 'अट्-अ' स्यात् ।। आवत् । अदेः 'सन्-अद्यतनी-घञ्-अच्-अल्' इति परे 'घस्लृ घस्'