SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ (१०) परादिः॥ तवीति, तोता॥ "ह शब्दे" रौति, रवीति, रविता ॥५॥ ९-अन्तर्गणो रुदादिपञ्चकः ॥ "रुदक-रुद् अश्रुविमोचने" रुदादिपश्चकात् परस्य अयशिव्यञ्जनादिप्रत्ययस्यादिरिट् स्यात्, दि-स्यो. स्तु 'ईट्-ई' स्यात् ॥ रोदिति, रुद्यात्, अरोदीव, अरोदत्, अरोदीः, अरोदः, अरुदत् ॥१॥ "जिष्वपंक- स्वप् शये" स्वपिति । स्वपः किति यङि डेच सस्वराऽन्तस्थाय्वृत्, ज्या-व्यधस्तु डिति॥ सुषुपतुः, सुप्यात् ।। "अन- अन् श्वसक-श्वस् प्रागने" अनिति, श्वसिति ॥२॥ १०-अन्तर्गणो जक्षादिपञ्चकः ॥ "जक्षक-जक्ष भक्ष-हसनयोः" अयं रुदादेः पञ्चमो जक्षादिपञ्चकस्याद्यः । जक्षिति, जक्षति ॥ द्वयुक्तजक्षपश्वकात शितोऽवितोऽनः पुस् स्यात् ॥ अजक्षुः ॥१॥ "दरिद्राक्-दरिद्रा दुर्गती" दरिद्राति । दरिद्रो
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy