________________
(
१
)
व्यञ्जनादौ शित्यविति आत इ: स्यात् ॥ दरिद्वितः। 'द्वयु क्त-जक्षादिपञ्चक-श्ना' इत्यस्यातः शित्यविति लुक्॥ दरिद्रति । 'सन्-णकच-णकाऽनट्' वर्जेऽशिति दरिद्रो लुक्स्यात्, अद्यतन्यांतु वा ॥अदरिद्रीत, अदरिद्रासीत्, दरिद्रांचकार, ददरिद्रौ, दरिद्रयात्॥२॥
"जागृक- जागृ निद्राक्षये" अजागरुः, अजागरीत, नजागार, जागरांचकार । जागुः किति गुणः॥ जजागरतुः, जागर्यात् ॥३॥
"चकासृक-चकास् दीप्तौ" चकासति, चका-धि, द्धि, अचकासुः ॥४॥
"शासक-शास् अनुशिष्टौ" शास्ति ॥ शास आस इस् स्यात्, अङि किति व्यञ्जनादौ च ॥ शिष्टः। ह्यन्तस्य-शासः शाधि, असः- एघि, हन:- जहि स्यात् ॥ शाधि ।। व्यञ्जनान्तधातोः- देर्लुक सश्च दः, सेलुंक स-द-घश्च लुक् स्यात् ॥ अशात, अशाः, अशिषत् ॥॥
॥ रुत्पश्चकं जक्षपश्चकं च समाप्तम् ॥