________________
( ९२ ) "वचंक-वच भाषणे" वक्ति, अबोचत्, उवाच, ऊचतुः ॥१॥
"मृजौक्- मृज् शुद्धौ” मृजोऽस्य वृद्धिः, ऋतस्तु स्वरे वा ॥ माष्टि, मृजन्ति, मार्जन्ति, अमा, अमार्जीत, अमाझेत्॥२॥
"विदक-विद् ज्ञाने" वेत्ति । वेत्तेः परस्मैतिवादिपञ्चकस्य णवादिपञ्चकं वा ॥ वेद । वेत्तेः पञ्चम्याः किद् आम् वा, ततः पञ्चम्यन्तः कृगनु ॥ विदांकरोतु, वेत्तु, विदांचकार, विवेद ॥३॥ "हनंक-हन हिंसा-गत्योः" हन्ति, हतः, घ्नन्ति, जहि । हनो वधोऽद्यतन्याम, आत्मने तु वा ॥ अवधीत् । हि-हनो ङवर्जप्रत्यये द्वित्वे परस्य हो घः स्यात् ॥ जघान जघ्नतुः। आशिषि हनो वधः, न तु जिटि ॥ वध्यात, हन्ता, हनिष्यति ॥४॥
"वशक-वश् कान्तौ” वष्टि । वशः सस्वराऽन्तस्था किति वृत्, न तु यङि॥ उष्टः, उवाश, ऊशतुः, उश्यात् ॥५॥