SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ( ९२ ) "वचंक-वच भाषणे" वक्ति, अबोचत्, उवाच, ऊचतुः ॥१॥ "मृजौक्- मृज् शुद्धौ” मृजोऽस्य वृद्धिः, ऋतस्तु स्वरे वा ॥ माष्टि, मृजन्ति, मार्जन्ति, अमा, अमार्जीत, अमाझेत्॥२॥ "विदक-विद् ज्ञाने" वेत्ति । वेत्तेः परस्मैतिवादिपञ्चकस्य णवादिपञ्चकं वा ॥ वेद । वेत्तेः पञ्चम्याः किद् आम् वा, ततः पञ्चम्यन्तः कृगनु ॥ विदांकरोतु, वेत्तु, विदांचकार, विवेद ॥३॥ "हनंक-हन हिंसा-गत्योः" हन्ति, हतः, घ्नन्ति, जहि । हनो वधोऽद्यतन्याम, आत्मने तु वा ॥ अवधीत् । हि-हनो ङवर्जप्रत्यये द्वित्वे परस्य हो घः स्यात् ॥ जघान जघ्नतुः। आशिषि हनो वधः, न तु जिटि ॥ वध्यात, हन्ता, हनिष्यति ॥४॥ "वशक-वश् कान्तौ” वष्टि । वशः सस्वराऽन्तस्था किति वृत्, न तु यङि॥ उष्टः, उवाश, ऊशतुः, उश्यात् ॥५॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy