________________
( ३ ) "असक- अस् भुवि" अस्ति । इनस्यास्तेश्चातः शित्यविति लुक ॥ स्तः । अस्तेः सस्य सादौ प्रत्यये लुक, एति तु हः ॥ असि, एधि, आसीत, आसीः। अस्ति-ब्रुवोरशिति क्रमेण 'भूवच्' स्याताम् ॥ इत्यशिति भूवत्॥६॥ यङ्लु क् च ॥७॥
॥ इत्यदादौ परस्मैपदम् ॥८-६-१०॥
११-अथादादावात्मनेपदम् ।। "इंक- इ अध्ययने" नित्यमधिपूर्वः । अधीते, अधीयाते, अधीयते । इङोऽद्यतनीक्रियातिपत्त्योर्वा गोङ् स्यात् ॥ अध्यगीष्ट, अध्यष्ट । इः परोक्षायां गाः स्यात् ।। अधिजगे, अध्यगीष्यत, अध्येष्यत ॥१॥
"शीक-शी स्वप्ने" शीङ शिति एः॥ शेते। शीङ आत्मनेपदस्थस्य 'अन्तो रत्' स्यात् ॥शेरते, अशयिष्ट, शिश्ये ॥२॥ "आसिक-आस् उपवेशने" आसांचक्रे ॥३॥
॥ इत्यात्मनेपदम् ॥११॥