Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १०६ )
बभूव चोरयामास, चोर्यात् ॥ "कथण- कथ वा
प्रबन्धे" कथयति अचक्रथत् ॥ "गणण- गण संख्याने " गणयति, गणस्य ङपरे णौ द्वित्वे पूर्वस्य ई, अव स्यात् ॥ अजीगणत्, अजगणत् ॥
॥ इति चुरादिः समाप्तः ॥ २६ ॥ २७- अथ णिगन्तप्रक्रिया ||
कर्तः प्रेरक :- प्रयोक्ता, तद्व्यापारे 'णिग्-इ' स्यात् ॥
कश्चिद् भवति तमन्यः प्रयुङ्क्ते - प्रेरयतीति वाक्ये, भवन्तं प्रयुङ्क्ते इति वाक्ये वाणिगि- भावयति, भावयते द्वित्वे पूर्वस्योतोऽवर्णान्त जान्तस्थापवर्गे परे सनि इः स्यात् ॥ अबीभवत् एवं वाक्यद्वयमत्यत्रापि ||१|| 'ऋ-री-ली-हो- क्नूय क्ष्माय आदन्त' इत्येषां णौ पुः स्यात् ॥ स्था, तिष्ठन्तं प्र०- स्थापयति, स्थो उपरे णौ उपान्त्यस्य इः स्यात् ॥ अतिष्ठुिपत् ॥ ऋ ऋच्छन्तं प्र० - अर्पयति, स्वरादिवातोद्वितीय एकस्वरोंऽशो द्विः स्यात्, तत्र संयोगस्याद्या ब-द-नान
0
1

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156