Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 136
________________ ( ११७ ) ननृत्यति । यङि नृतेर्नस्य णो न । भूशं पठति भवति पापठ्यते, बोभूयते ॥६॥ रिव यङ-य-वये ऋतो रीः ॥ भ० करोति चेक्रीयते ॥ प्रा-धमोर्यङि ईः ॥ भ० जिघ्रति धमतीति- जेत्रीयते देव्मीयते ॥ गापा-स्था-सा-दा-मा-हाकः किति यन्वर्जेऽशिति व्यञ्जनादौ ईः ॥ भृशं पुनः पुनर्वा गायति पिबति तिष्ठति स्यति ददाति माति जहातीति- जेगीयते. पेपीयते, तेष्ठीयते, सेसीयते, देदीयते. मेमीयते जेहीयते ॥ १०॥ इति यन्तप्रक्रिया ||२६||| ३० - अथ यङलुबन्तप्रक्रिया || यङो बहुलं लुप् । बोभवीति, बोभोति बोभूतः, बोभवति अबोभवीत् अबोभोत्, अबोभूताम्, अबोभवुः, बोभुवामास ॥१॥ ॠमतो यङो लुपि द्वित्वे पूर्वस्य 'रि-र्' अन्तः स्यात् ॥ रिकति चर्कात, चरीकर्ति, चरिकरोति, चर्करीति, चरीकरोति चर्कृतः चरिकृतः, चरीकृतः, चक्रति ३. चर्कृयात् ३ अचर्करीत ३. अचर्क: ३. अद्य

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156