________________
( ११७ )
ननृत्यति । यङि नृतेर्नस्य णो न । भूशं पठति भवति पापठ्यते, बोभूयते ॥६॥
रिव यङ-य-वये ऋतो रीः ॥ भ० करोति चेक्रीयते ॥ प्रा-धमोर्यङि ईः ॥ भ० जिघ्रति धमतीति- जेत्रीयते देव्मीयते ॥ गापा-स्था-सा-दा-मा-हाकः किति यन्वर्जेऽशिति व्यञ्जनादौ ईः ॥ भृशं पुनः पुनर्वा गायति पिबति तिष्ठति स्यति ददाति माति जहातीति- जेगीयते. पेपीयते, तेष्ठीयते, सेसीयते, देदीयते. मेमीयते जेहीयते ॥ १०॥ इति यन्तप्रक्रिया ||२६|||
३० - अथ यङलुबन्तप्रक्रिया ||
यङो बहुलं लुप् । बोभवीति, बोभोति बोभूतः, बोभवति अबोभवीत् अबोभोत्, अबोभूताम्, अबोभवुः, बोभुवामास ॥१॥
ॠमतो यङो लुपि द्वित्वे पूर्वस्य 'रि-र्' अन्तः स्यात् ॥ रिकति चर्कात, चरीकर्ति, चरिकरोति, चर्करीति, चरीकरोति चर्कृतः चरिकृतः, चरीकृतः, चक्रति ३. चर्कृयात् ३ अचर्करीत ३. अचर्क: ३. अद्य