________________
( ११८ ) तन्याम्- अचर्कारीत् ३, चर्कराश्चकार ३, चकियात् ३, चर्करिता ३ ॥२॥ भृशं पुनः पुनर्वा वर्तते-वरिवृतीति, वरीवृतीति २, रे बाहुलकान्नेत् वर्वति ३, अवर्वतीत् २, अवर्वतत् ३, अवर्वाः ३, अववर्तीत् ३, वर्तयामास ३, वर्वतिता ॥३॥ इति यङलुबन्तप्रक्रिया॥३०॥
३१-अथ नामधातुप्रक्रिया ॥ द्वितीयान्तादिच्छायांकाम्यो वा । इदमिच्छतीतिइदंकाम्यति, ऐदंकाम्यत्, ऐदंकाम्योत्, इदंकाम्यांचकार ॥१॥
मान्ताऽव्ययवर्जाद् द्वितीयान्ताद इच्छायां 'क्यन्य'काम्यश्च वाक्यनि अवर्णस्य ईः॥पुत्रमिच्छतीति-पुत्रीयति, पुत्रकाम्यति, अपुत्रीयीत्, अपुत्रका. म्योत् ॥२॥ . अमाव्ययाद् द्वितीयान्तादुपमानात् सप्तम्यन्तादाधाराच आचारेऽर्थे 'क्यन्- य' वा ॥ पुत्रमिवाचरति-मन्यत इति-पुत्रीयति छात्रम्, प्रासादे इवा.