Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 143
________________ ( १२४ ) यदि धर्ममकरिष्यत् सुखी अभविष्यत् ॥१०॥ स्मे पुरादौ चोपपदे भूतानद्यतने वर्तमाना॥ आह स्म गुरुः, वसन्तीह पुरा छात्राः ॥११॥ हेतुफले वय॑ति सप्तमी भविष्यन्ती च ॥ 'नामेयं चेदुपासीत प्राप्नुयात् परमं पदम्' पक्ष-उपासिष्यते चेत् प्रास्यति ॥१२॥ स्मृत्यर्थे धातावुपपदे भूतेऽर्थे भविष्यन्ती, यच्छब्दश्चेत् क्रियाविशेषणं न प्रयुज्यते ॥ स्मरसि मित्र ! शत्रुञ्जये यास्यावः ॥१३॥ माडि अद्यतनी, सस्मे शस्तनी च ॥ मा कार्षीः पापम्, मा स्म करोः काषीर्वा ॥ ॥ इति त्याद्यर्थनिरूपणम् ॥३४॥ ३५-अथ कृदन्तप्रकरणम्॥ धातोविधीयमानस्त्यादिवों वक्ष्यमाणः प्रत्ययस्तु. मभिव्याप्य कृत् स्यात् ॥ घनघात्यः ॥१॥ . निर्दिष्टादर्थादन्यत्रापि बहुलं कृत् स्यात् ॥ मोहनीयं कर्म ॥२॥ -

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156