Book Title: Hemchandrika Vyakaranam
Author(s): Vijaylavanyasuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १०६ )
पी- वृद् हिसाऽनादरयोः” ॥ इत्युभयपदम् ॥ अथ परस्मैपदम् ॥
“भोंपू - भज्ज् आमदंने” भनक्ति, अभाङ्क्षीत्, बभञ्ज ॥ " पिलूंं - पिष संचूर्णने " पिनष्टि, पिष्टः ॥ "हिसु - हिन्स् गृहम् - तृह, हिसायाम्" हिनस्ति, अहिनत्, अहिनः, अहिनत् । तृहः श्नात् 'ईत्-ई' विति व्यञ्जने ॥ तृणेदि, तृण्ढः तूं हन्ति ॥ इति परस्मैपदम् || अथात्मनेपदम् ॥
,
" ञिइन्धेपि - इन्धु दीप्तौ” इन्द्धे, इन्धे, इन्धाञ्चक्रे, समिन्धांचक्रे समीधे ॥ इति आत्मनेपदम् ॥ ॥ इति रुधादिः समाप्तः ॥२३॥ २४- अथ यानुबन्धस्तनादिः ॥ तत्रोभयपदम् ॥
" तनूयो- तन् विस्तारे" तनोति, तनुवः, तत्वः, अतानीत्, अतनीत्, ततान, तेनतुः, तनादेः परस्य सिचस्ते थासि च लुक् वा, तद्योगे न-णयोश्च लुप् म चेट्, सनो लुपि सत्याम् 'आवा' स्यात् ॥ अतत,

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156