SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ( १०६ ) पी- वृद् हिसाऽनादरयोः” ॥ इत्युभयपदम् ॥ अथ परस्मैपदम् ॥ “भोंपू - भज्ज् आमदंने” भनक्ति, अभाङ्क्षीत्, बभञ्ज ॥ " पिलूंं - पिष संचूर्णने " पिनष्टि, पिष्टः ॥ "हिसु - हिन्स् गृहम् - तृह, हिसायाम्" हिनस्ति, अहिनत्, अहिनः, अहिनत् । तृहः श्नात् 'ईत्-ई' विति व्यञ्जने ॥ तृणेदि, तृण्ढः तूं हन्ति ॥ इति परस्मैपदम् || अथात्मनेपदम् ॥ , " ञिइन्धेपि - इन्धु दीप्तौ” इन्द्धे, इन्धे, इन्धाञ्चक्रे, समिन्धांचक्रे समीधे ॥ इति आत्मनेपदम् ॥ ॥ इति रुधादिः समाप्तः ॥२३॥ २४- अथ यानुबन्धस्तनादिः ॥ तत्रोभयपदम् ॥ " तनूयो- तन् विस्तारे" तनोति, तनुवः, तत्वः, अतानीत्, अतनीत्, ततान, तेनतुः, तनादेः परस्य सिचस्ते थासि च लुक् वा, तद्योगे न-णयोश्च लुप् म चेट्, सनो लुपि सत्याम् 'आवा' स्यात् ॥ अतत,
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy