Book Title: Gujarati Bhashani Utpatti Kevi Rite Thai
Author(s): Manekmuni
Publisher: Chotalal Nathalal Kathorwala
View full book text
________________
vvvvvvvvvvvvvvvvvvvvwvvwvw
८०]
સૂયગડાંગ સૂત્ર ભાગ ૪ થે. तंजहा-आयारो सुयगडो जावदिट्रिवातो, सव्वमेवं मिच्छा, ण एयं तहियं ण एवं आहातहियं, इमं सच्चं इमं तहियं इमं आहातहियं, ते एवं सन्नं कुव्वंति, ते एवं - सन्नं संठवेंति ते एवं सन्नं सोवट्वयंति, तमेवं ते तज्जाइयं दुक्खं णाति उट्ठति, सउणी पंजरं जहा ॥ ते णो एवं विप्पडिवेदेति, तंजहा किरियाइ वा जाव अणिरएइ वा, एवामेव ते विरुवरुवहिं कम्मसमारंभेहिं विरुवरुवाई कामभोगाइं समारंभंति भोयणाए, एवामेव ते अणारिया विप्पडिवन्ना एवं सहहमाणा जाव इति ते
णो हव्वाए णो पाराए, अंतरा कामभोगेंसु विसण्णेत्ति, तच्चे पुरिसजाए ईसरकारणि एत्ति आहिए। (सू. ११)॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172