SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ vvvvvvvvvvvvvvvvvvvvwvvwvw ८०] સૂયગડાંગ સૂત્ર ભાગ ૪ થે. तंजहा-आयारो सुयगडो जावदिट्रिवातो, सव्वमेवं मिच्छा, ण एयं तहियं ण एवं आहातहियं, इमं सच्चं इमं तहियं इमं आहातहियं, ते एवं सन्नं कुव्वंति, ते एवं - सन्नं संठवेंति ते एवं सन्नं सोवट्वयंति, तमेवं ते तज्जाइयं दुक्खं णाति उट्ठति, सउणी पंजरं जहा ॥ ते णो एवं विप्पडिवेदेति, तंजहा किरियाइ वा जाव अणिरएइ वा, एवामेव ते विरुवरुवहिं कम्मसमारंभेहिं विरुवरुवाई कामभोगाइं समारंभंति भोयणाए, एवामेव ते अणारिया विप्पडिवन्ना एवं सहहमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेंसु विसण्णेत्ति, तच्चे पुरिसजाए ईसरकारणि एत्ति आहिए। (सू. ११)॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034836
Book TitleGujarati Bhashani Utpatti Kevi Rite Thai
Original Sutra AuthorN/A
AuthorManekmuni
PublisherChotalal Nathalal Kathorwala
Publication Year1931
Total Pages172
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy