Book Title: Dignaga Sein Werk Und Seine Entwicklung
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 60
________________ ittham astasahasrīyam anyūnārthair yathoditaiḥ / granthasamkṣepa isto 'tra ta evārthā yathoditāḥ // 7. bodhisattvam na paśyāmīty uktavāms tattvato munih / bhoktrādhyātmikavastūnām kathitā tena śūnyatā // 8. rūpam rūpasvabhāvena śünyam ity uktitaḥ punaḥ / bāhyāny āyatanānīha bhogyāni pratișiddhavān // 9. rūpādyabhāve taddehapratisthālakṣaṇaksatih / gatārthā yena tad drstam tad ūdhyātmikam ity asat // 10. ādhyātmikānām šūnyatvė prakrter api śünyatā / vijñānarūpam gotram hi krpāprajñātmakam ca tat // 11. notpanno na niruddho vā sattva ityādinā sphutam / sattvasamsārayoḥ kāmam darsitā tena sūnyatā // 12. buddhadharmāms tathā bodhisattvadharmān na paśyati / ityādinā vinirdiştāḥ śūnyā daśabalādayah // 13., prati prati yato dharmāḥ kalpitā iti kīrtitam / tato na paramārtho 'sti dharmāņām iti coktavān // 14. ātmādidrster ucchedam mahatyāḥ prakaroti yat/ tatah pudgalanairātmyam bhagavān sarvathā jagau // 15. sarvadharmā anutpannā iti kīrtayatā tathā / kathitam dharmanairātmyam sarvathā tattvavedinā // 16. sāvadyaniravadyānām avrddhiparihānitah / samskrtāsamskrtānām ca kuśalānām nirūkstiḥ // 17. kusalānām ca śūnyatve tadgatākşayatā tathā / kalpitaiveti bhedānām śünyatāyāḥ sa samgrahaḥ // 18. daśabhiś cittaviksepaiś cittam vikșiptam anyataḥ /,, yogyam bhavati bālānām ņādvayajñānasādhane // 19. tān apākartum anyonyam vipaksapratipakşatah / prajñāpāramitāgranthas te ca sampindya darsitāḥ // 20. yad āha bodhisattvaḥ san ity abhāvaprakalpanā- / viksepam vikșipan śāstā sāmurtaskandhadarśanāt // 21. etenāştasahasryādāv ādivākyāt prabhrty api / å samāpter niședdhavyā vidhinābhāvakalpanā || 22. hetuvākyāni naitāni krtyamātram tu sūcyate / v.8 bhoktādhyātmika- Ti – v. ll ca tat T2, matam Ti - mahatyäh T2, mahạtyā T1 - v. 17 ca T!, hi To. v. 15 . .. 141

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83