Book Title: Dignaga Sein Werk Und Seine Entwicklung
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 62
________________ advayasyānyathākhyātau phale vāpy apavādinām / apavādavikalpānām apavādo 'yam ucyate // 39. na rūpam sūnyatā yuktā parasparavirodhataḥ / nīrūpā šūnyatā nāma rūpam ākārasamgatam // 40. iry ekatvavikalpasya bādhā nānātvakal panām / runaddhi nānyat tad rūpam sūnyatāyāḥ kathamcana // 41. asad eva yatah khyāti tad avidyāvinirmitam / asatkhyāpanasaktyaiva sāvidyeti nigadyate // 42. idam ecocyate rupam prajñāpāramiteti ca / advayam dvayam evaitad vikalpadvayabādhanam // 43. yuktim cāha visuddhatvāt tathā cānupalambhatah / bhāvābhāvavirodhāc ca nānātvam api paśyati // 44. nāmamātram idam rūpam tattvato hy asvabhāvakam / tat svabhāvavikalpānām avakāśam nirasyati // 45. rūpam rūpasvabhāvena śūnyam yat prathamoditam / tat svabhāvasamāropasamkalpapratiședhanam // 46. not pādam na nirodham ca dharmāņām paśyatīti yat/ bhagavān üha tad vyastā tadviseşasya kalpanā // 47. krtrimam nāma vācyāś ca dharmās te kalpitā yatah / śabdārthayor na sambandhas tena skābhāviko matah // 48. bāhyārthābhiniveśas tu bhrāntyā bālasya jrmbhate / tathaiva vyavahāro 'yam na tv atrārtho 'sti kaścana // 49. atrạ tena yathā nāma kalpyate na tathāsti tat / vācyam vastu tato 'niștā yathānāmārthakalpanā // 50. prajñāpāramitā buddho bodhisattvo 'pi vā tathā / nāmamātram iti prāha vyasyan satyārthahalpanām // 51. śabdārthapratişedho 'yam na vastu vinivāryate / evam anyeşv api jñeyo vākyeșv arthaviniścayah // 52. naivopalabhate samyak 'sarvanāmāni tattvavit / yathārthatvena tenedam na dhvaner vinivāraṇam // 53. subhūtis tu dvayam vyasyan sabdam śabdārtham eva ca/ bodhisattvasya no nāma paśyāmīti sa uktavān // 54. prajñāpāramitīvākyam nästi yan neyatā gatam / v. 42 yatah khyāti T!, yato bhāti T2 — v. 47 kalpanā T', śūnyatā T2 — v.50 nişthā T1 2.. 143

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83