Book Title: Dignaga Sein Werk Und Seine Entwicklung
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 61
________________ brahmajālādisūtresu jñeyāḥ sarvatra yuktayah // 23. bodhisattvam na ptiśyāmi aham iryādivistaraih / nirākaroti bhagavān bhāvasamkalpavibhramam // 24. yan na paśyati nāmāpi gocaram ca kriyām tathā / skandhāmś ca sarvatas tena bodhisattvam na paśyati // 25. kalpitasya niședho 'yam iti samgrahadarśanam / sarvo jñeyatayārūdha äkāraḥ kalpito matau // 26. prajñāpāramitāyām hi trīn samāśritya deśanā / kalpitam paratantram ca parinișpannam eva ca // 27. nāstītyādipadaiḥ sarvam kalpitam vinivāryate / māyopamādidrstāntaiḥ paratantrasya deśanā // 28. caturdhā vyavadānena parinispannakirtanam / prajñāpāramitāyām hi nānyā buddhasya deśanā // 29. daśasamkalpaviksepavipakşe deśanākrame / trayāņām iha boddhavyam samastavyastakīrtanam // 30. yathādivākye nişpannaparatantraprakalpitaih / abhāvakalpanārūpavikṣepavinivāraṇam // 31. tena buddham tathā bodhim na paśyāmīti vācakaih / ā samāpter iha jñeyā kalpitānām nirākrtiḥ // 32. śūnye rūpe svabhāvena samāropaḥ kva kena vā / ity anyeșv api vākyeșu boddhavyam tan nivāraṇam // 33. na hi śünyatayā śünyam iti vākyam vinirdiśan / apavāda vikalpānām nirāsam sarvathoktavān // 34. māyopamas tathā buddhaḥ sa svapnopama ity api / ayam eva kramo jñeyo vijñair vākyāntareșv api // 35. sāmānādhikaranyena prokto māyopamo jinah / māyopamādiśabdaiś ca paratantro nigadyate // 36. prthagjanānām yaj jñānam prakrtivyavadānikam / uktam tad buddhaśabdena bodhisattvo yathā jinah // 37. ni jam svarūpam pracchādya tad avidyāvašīkstam / māyāvad anyathā bhāti phalam svapna ivojjhati // 38. v. 25 gocaram ca T2, [na] gocaram T1 — v. 30 samastavyastadeśanam T2 — v. 31 -parikalpitaiḥ T1 – v. 33 sūnye rūpe svabhāvena T', svabhāvašūnye rūpe ca T2 – v. 34 sarvathoktavān T, krtavān muniḥ T2. · 142

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83