Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
दीघनिकायो-२
(२.१०.४१७-४१८)
उपपज्जेय्याथ देवानं तावतिसानं सहब्यतं येन मे आगन्त्वा आरोचेय्याथ - इतिपि अस्थि परो लोको, अस्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'ति । भवन्तो खो पन मे सद्धायिका पच्चयिका, यं भवन्तेहि दिट्टं, यथा सामं दिट्ठ एवमेतं भविस्सती 'ति । ते मे 'साधू'ति पटिस्सुत्वा नेव आगन्त्वा आरोचेन्ति, न पन दूतं पहिणन्ति । अयम्पि खो, भो कस्सप, परियायो, येन में परियायेन एवं होति - इतिपि नत्थि परो लोको, नत्थि सत्ता ओपपातिका, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'ति ।
२४४
तावतिसदेवउपमा
४१७. “तेन हि, राजञ्ञ, तज्ञेवेत्थ पटिपुच्छिस्सामि यथा ते खमेय्य, तथा नं ब्याकरेय्यासि । यं खो पन, राजञ्ञ, मानुस्सकं वस्ससतं, देवानं तावतिसानं एसो एको रत्तिन्दिवो, ताय रत्तिया तिंसरत्तियो मासो, तेन मासेन द्वादसमासियो संवच्छरो, तेन संवच्छरेन दिब्बं वस्ससहस्सं देवानं तावतिंसानं आयुप्पमाणं । ये ते मित्तामच्चा ञतिसालोहिता पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेरयमज्जपमादट्ठाना पटिविरता, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना देवानं तावतिसानं सहब्यतं । सचे पन तेसं एवं भविस्सति – ‘याव मयं द्वे वा तीणि वा रत्तिन्दिवा दिब्बेहि पञ्चहि काम समपिता समङ्गीभूता परिचारेम, अथ मयं पायासिस्स राजञ्ञस्स गन्त्वा आरोचेय्याम - इतिपि अत्थि परो लोको, अत्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'ति । अपि नु ते आगन्त्वा आरोचेय्युं - इतिपि अत्थि परो लोको, अस्थि सत्ता ओपपातिका, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'ति ? "नो हिदं भो कस्सप । अपि हि मयं भो कस्सप, चिरं कालङ्कतापि भवेय्याम । को पनेतं भोतो कस्सपस्स आरोचेति – ‘अत्थि देवा तावतिंसा' ति वा 'एवंदीघायुका देवा तावतिंसा 'ति वा । न मयं भोतो कस्सपस्स सद्दहाम - 'अत्थि देवा तावतिंसा' ति वा 'एवंदीघायुका देवा तावतिंसा'ति वाति ।
जच्चन्धउपमा
४१८. “ सेय्यथापि, राजञ्ञ, जच्चन्धो पुरिसो न पस्सेय्य कण्ह - सुक्का
Jain Education International
244
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358