Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
२५८
दीघनिकायो-२
(२.१०.४३६-४३६)
साणभारिकउपमा
४३६. "तेन हि, राजञ, उपमं ते करिस्सामि, उपमाय मिधेकच्चे विजू पुरिसा भासितस्स अत्थं आजानन्ति । 'भूतपुब्बं, राजञ, अञ्जतरो जनपदो वुट्टासि । अथ खो सहायको सहायकं आमन्तेसि - 'आयाम, सम्म, येन सो जनपदो तेनुपसङ्कमिस्साम, अप्पेव नामेत्थ किञ्चि धनं अधिगच्छेय्यामा'ति । ‘एवं सम्मा'ति खो सहायको सहायकस्स पच्चस्सोसि । ते येन सो जनपदो, येन अञ्जतरं गामपट्ट तेनुपसङ्कमिंसु, तत्थ अद्दसंसु पहूतं साणं छड्डितं, दिस्वा सहायको सहायकं आमन्तेसि- 'इदं खो, सम्म, पहूतं साणं छड्डितं, तेन हि, सम्म, त्वञ्च साणभारं बन्ध, अहञ्च साणभार बन्धिस्सामि, उभो साणभारं आदाय गमिस्सामा'ति । ‘एवं सम्मा'ति खो सहायको सहायकस्स पटिस्सुत्वा साणभारं बन्धित्वा ते उभो साणभारं आदाय येन अञ्जतरं गामपट्ट तेनुपसङ्कमिंसु । तत्थ अद्दसंसु पहूतं साणसुत्तं छड्डितं, दिस्वा सहायको सहायकं आमन्तेसि - 'यस्स खो, सम्म, अत्थाय इच्छेय्याम साणं, इदं पहूतं साणसुत्तं छड्डितं । तेन हि, सम्म, त्वञ्च साणभारं छड्डेहि, अहञ्च साणभार छड्डेस्सामि, उभो साणसुत्तभारं आदाय गमिस्सामा'ति | अयं खो मे. सम्म. साणभारो दराभतो च ससन्नद्धो च. अलं मे त्वं पजानाहीति । अथ खो सो सहायको साणभारं छड्डत्वा साणसुत्तभारं आदियि ।
ते येन अञ्जतरं गामपट्ट तेनुपसङ्कमिंसु । तत्थ अद्दसंसु पहूता साणियो छड्डिता, दिस्वा सहायको सहायकं आमन्तेसि - ‘यस्स खो, सम्म, अत्थाय इच्छेय्याम साणं वा साणसुत्तं वा, इमा पहूता साणियो छड्डिता । तेन हि, सम्म, त्वञ्च साणभारं छड्डेहि, अहञ्च साणसुत्तभारं छड्डेस्सामि, उभो साणिभारं आदाय गमिस्सामा'ति । अयं खो मे, सम्म, साणभारो दूराभतो च सुसन्नद्धो च, अलं मे, त्वं पजानाहीति । अथ खो सो सहायको साणसुत्तभारं छड्डत्वा साणिभारं आदियि ।
ते येन अञ्जतरं गामपट्टे तेनुपसङ्कमिंसु। तत्थ अद्दसंसु पहूतं खोमं छड्डितं, दिस्वा...पे०... पहूतं खोमसुत्तं छड्डितं, दिस्वा... पहूतं खोमदुस्सं छड्डितं, दिस्वा... पहूतं कप्पासं छड्डितं, दिस्वा... पहूतं कप्पासिकसुत्तं छड्डितं, दिस्वा... पहूतं कप्पासिकदुस्सं छड्डितं, दिस्वा... पहूतं अयं छड्डितं, दिस्वा... पहूतं लोहं छड्डितं, दिस्वा... पहूतं तिपुं छड्डितं, दिस्वा... पहूतं सीसं छड्डितं, दिस्वा... पहूतं सज्झं छड्डितं, दिस्वा... पहूतं सुवण्णं छड्डितं, दिस्वा सहायको सहायकं आमन्तेसि - ‘यस्स खो सम्म अत्थाय
258
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358