Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 343
________________ [३२] दीघनिकायो-२ [ल-ह] लित्तं परमेन तेजसा -२५७ सातागिरा तिसहस्सा-१८७ सालंव न चिरं फुल्लं- १९७ सिङ्गीवण्णं युगमटुं- १०२ सिलोकमनुकस्सामि-१८६ सीतोदकं पोक्खरणिं- १९६ सीलं समाधि पञ्जा च-९३ सुक्का करम्भा अरुणा-१९२ सुणन्तु भोन्तो मम एकवाचं-१२४ सुब्रह्मा परमत्तो च-१९२ सूरियस्सूपनिसा देवा-१९१ सेले यथा पब्बतमुद्धनिहितो-३० सोकावतिण्णं जनतमपेतसोको-३१ स्वाहं अमूळ्हपञस्स-२११ वण्णवा यसवा सिरिमा-१७६ वरुणा सहधम्मा च-१९१ वन्दे ते पितरं भद्दे-१९५, १९७ वसूनं वासवो सेट्ठो-१९१ वातोव सेदतं कन्तो-१९५ वामूरु सज मं भद्दे - १९६ वेण्डुदेवा सहलि च-१९१ वेस्सामित्ता पञ्चसता - १८८ स हन्द वियायाम ब्यायाम-२०१ हित्वा ममत्तं मनुजेसु ब्रह्मे-१७७ हीनं कायं उपपन्ना भवन्तो-२०१ सक्कस्स पुत्तोम्हि महानुभावो - २०१ सक्को चे मे वरं दज्जा-१९६ सक्यपुत्तोव झानेन - १९६ सचे जहथ कामानि - १८० सचे ते ऊनं कामेहि-१७८ सद्वैते देवनिकाया-१९२ सतञ्च बलिपुत्तानं -१९० सत्तभू ब्रह्मदत्तो च-१७३ सत्तसहस्सा ते यक्खा - १८७ सतं एके सहस्सानं-१८७ सदामत्ता हारगजा-१९२ सद्दहामि अहं भोतो- १७९ सब्बपापस्स अकरणं -३८ सब्बे विजितसङ्गामा-१९३ सब्बेव निक्खिपिस्सन्ति - ११७ सब्बेव भोन्तो सहिता समग्गा-१२५ समाना महासमना-१९१ सहस्सं ब्रह्मलोकानं-१९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358