Book Title: Dighnikayo Part 2
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 341
________________ [३०] दीघनिकायो-२ [क-त] छेत्वा खीलं छेत्वा पलिघं - १८६ एस मग्गो उजुमग्गो- १८० एथगण्हथबन्धथ -१९३ जिता वजिरहत्थेन – १९० कथं आराधना होति-२१२ कालकञ्चा महाभिस्मा-१९० किच्छेन मे अधिगतं -२८, २९ कुम्भीरो राजगहिको-१८८ के आमगन्धा मनुजेसु ब्रह्मे-१७७ कोधो मोसवज्जं निकति च दुब्भो- १७७ आयेन मे चरतो च-२११ खन्ती परमं तपो तितिक्खा-३८ खेमिया तुसिता यामा-१९२ गन्तवान बुद्धो नदिकं ककुधं-१०२ गन्धब्बकायूपगता भवन्तो - २०१ तञ्च सबं अभिज्ञाय - १८७, १९३ तण्हासल्लस्स हन्तारं- २१२ ततञ्च बलिपुत्तानं-१९० ततो नं अनुकम्पन्ति-७० ततो मे ब्रह्मा पातुरहु-१७९ तत्र भिक्खवो समादहसु-१८५ तदासि यं भिंसनकं- ११८ तदासु देवा मञ्जन्ति - १५६ तयि गेधितचित्तोस्मि- १९६ तस्स धम्मस्स पत्तिया-२०३ तस्सेव तेजेन अयं वसुन्धरा-१२६ तस्सेव बुद्धस्स सुधम्मताय- २०० तानि एतानि दिट्ठानि-७१ तिण्णं तेसं आवसिनेत्थ एको-२०२ तुलमतुलञ्च सम्भवं-८२ ते अछे अतिरोचन्ति-१५३, १५५, १६३, १६७ ते च सब्बे अभिक्कन्ते-१९३ ते तं अनुवत्तिस्साम–१७९ ते पणीततरा देवा - २१२ ते वुत्तवाक्या राजानो-१५४, १६६ तेसं निसिन्नानं अभिक्कमिंसु- २०२ तेसं पातुरहु आणं-१८७ तेसं मायाविनो रासा-१८९ तेसं यथासुतं धम्म-२१२ चतुन्नं अरियसच्चानं-७१ चत्तारो ते महाराजा - १८९ चत्तालीस समा दन्ता - १२६ चन्दनो कामसेट्ठो च-१८९ चित्तसेनो च गन्धब्बो-१८९ चुताहं दिविया काया-२११ चुताहं मानुसा काया- २११ चुन्दस्स भत्तं भुजित्वा - ९७ छसहस्सा हेमवता-१८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358